________________
पणवणासुतं
पंचेंद्रियतिविखजोणिय - मणुस्सेसु य जहाँ नेरइयाणं उभ्वट्टणा सम्मुच्छिमवज्जा तहा भाणितव्वा । एवं जाव थणियकुमारा ||
१४६
१०३. पुढविकाइया णं भंते ! अनंतरं उव्वट्टित्ता कहि गच्छन्ति ? कहि उववज्जंति ? कि नेरइएस जाव देवेसु ? गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिय मणुस्सेसु उववज्जति, नो देवेसु । एवं जहा एतेसि चेव उववाओ तहा उब्वट्टणा वि देववज्जा' भाणितव्वा ॥
१०४. एवं आउ-वणस्सइ-बेइंदिय-तेइंदिय- चउरिदिया वि । एवं तेऊ वाऊ वि नवरंमणुस्तवज्जेसु उववज्जति ॥
१०५. पंचेंद्रियतिरिक्खजोणिया णं भंते! अनंतरं उव्वट्टित्ता कहिं गच्छेति कहि उववज्जति ? कि नेरइएस जाव देवेसु ? गोयमा ! नेरइएसु उववज्जति जाव देवेसु उववज्जति ॥
१०६. जदि नेरइएसु उववज्जति कि रयणप्पभापुढविनेरइएसु उववज्र्ज्जति जाव असत्तमापुढविनेरइए उववज्जंति ? गोयमा ! रयणप्पभापुढविनेरइएस वि उववज्जंति जाव असत्तमापुढविनेरइएस वि उववज्जंति ॥
१०७. जदि तिरिक्खजोगिएसु उववज्जंति कि एगिदिएसु जाव पंचिदिए ? गोयमा ! एगिदिए वि उववज्जंति जाव पंचिदिएसु वि उवबज्जति । एवं जहा एतेसि चेव' उववाओ उट्टणावि तहेव भाणितव्वा, नवरं --- असंखेज्जवासाउएसु वि एते उववज्र्ज्जति ।
१०८. जदि मणुस्सेसु उववज्जति किं सम्मुच्छिममणुस्सेसु उववज्जंति ? गब्भवक्कंतियमणुस्सेसु उववज्र्ज्जति ? गोयमा ! दोसु वि उववज्र्ज्जति । एवं जहा उववाखो तहेव उव्वणा वि भाषितव्वा, नवरं - अकम्मभूमग अंतरदीवग असंखेज्जवा साउएस वि एते उववज्जति त्ति भाणितव्वं ॥
१०६. जदि देवेसु उववज्जति किं भवणवतीसु' उववज्जंति जाव वेमाणिएसु उववज्जति ? गोयमा ! सव्वेसु चेव उववज्जंति । जदि भवणवतीसु उववज्जंति किं असुरकुमारेसु उववज्जति जाव थणियकुमारेसु उववज्जति ? गोयमा ! सव्वेसु चेव उववज्जति । एवं वाणमंतर जोइसिय-वेमाणिएसु निरंतरं उववज्जंति जाव सहस्सारो कप्पो त्ति ॥
११०. मणुस्सा णं भंते ! अनंतरं उब्वट्टित्ता कहिं गच्छति ? कहि उववज्जति ? कि नेरइएस उववज्जति जाव देवेसु उववज्जंति ? गोयमा ! नेरइएसु वि उववज्जति जाव देवेसु वि उववज्जति । एवं निरंतरं सव्वेसु ठाणेसु पुच्छा । गोयमा ! सब्वेसु ठाणेसु उववज्जति ण कहित्रि पडिसेहो कायव्वो जाव सव्वगसिद्धदेवेसु वि उववज्जति । अत्थेगतिया सिज्झति वुज्झंति मुच्चति परिणिव्वायंति सव्वदुक्खाणं अंत करेंति ॥
१११. वाणमंतर - जोइसिय-वेमाणिया सोहम्मीसाणा य जहा असुरकुमारा, नवरं - जोइसियाणं वेमाणियाण य चयंतीति अभिलावो कातव्वो ॥
१. प० ६१८३, ८४
२. × (ख,घ) !
Jain Education International
३. च ( ख ) ।
४. भवणवासीसु ( ग ) |
For Private & Personal Use Only
www.jainelibrary.org