________________
१३४
पण्णवणासुत्तं चउवीसाई दारं उववाय-उध्वट्टणा-विरह-पदं
१०. रयणप्पभापुढविनेरइया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहरणेणं एग' समयं, उक्कोसेणं च उच्वीसं मुहुत्ता ।।
११. सक्करप्पभापुढविनेरझ्या णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहणणं एग समयं, उक्कोसेणं सत्त रातिदियाणि ॥
१२. वालुयप्पभापुढविने रइया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणं एग समयं, उक्कोसेणं अद्धमासं ।
१३ पंकप्पभापुढविनेरइया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणं एगं समयं, उक्कोसेणं मासं ।।
१४. धूमप्पभापुढविनेरइया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणं एगं समयं, उवकोसेणं दो मासा ॥
१५. तमापुढविनेरइया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णणं एग समयं, उक्कोसेणं चत्तारि मासा ।।
१६. अहेसत्तमापुढविनेरइया णं भते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणं एग समयं, उक्कोसेणं छम्मासा ।।
१७ असुरकुमारा णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणेणं एग समयं, उक्कोसेणं चउव्वीसं मुहुत्ता ।।
१८. नागकुमारा णं भंते ! केवतियं कालं विरहिया उववाएणं पणत्ता ? गोयमा ! जहणणं एग समयं, उक्कोसेणं चउव्वीसं मुहुत्ता। एवं सुवष्णकुमाराणं विज्जुकुमाराणं अग्गिकुमाराणं दीवकुमाराणं 'उदहिकुमाराणं दिसाकुमाराण" वाउकुमाराणं थणियकुमाराण य 'पत्तैयं-पत्तेय" जणेणं एगं समयं, उक्कोसेणं च उव्वीसं मुहुत्ता ।।
१६. पुढविकाइया णं भते ! केवतियं कालं विरहिया उववाएण पग्णत्ता ? गोयमा ! अणुसमयमविरहियं उववाएणं पण्णत्ता । एवं आउकाइयाण वि तेउकाइयाण वि वाउकाइयाण वि वणप्फइकाइयाण वि अणुसमयं अविरहिया उववाएणं पण्णत्ता ।।
२०. बेइंदिया णं भंते ! केवतियं कालं विरहिया उबवाणं पण्णता ? गोयमा ! जहणणं एग समयं, उक्कोसेणं अंतोमुत्तं । एवं तेइंदिय-चउरिदिया" ।।
- २१. सम्मुच्छिमपंचेंदियतिरिक्खजोणिया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णणं एग समय, उक्कोसेणं अंतोमुहत्तं ।।
२२. गब्भवक्कतियपंचेंदियतिरिक्खजोणिया णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एग समयं, उक्कोसेणं वारस मुहुत्ता।
२३. सम्मुच्छिममणुस्सा णं भंते ! केवतियं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं धउव्वीसं मुहत्ता ।। १. एककं (क)।
४. 'चउरिदिय (क,ग,घ); तेइंदियाण चरि२. दिमाकुमाराणं उदहिकुमाराणं (ग,घ) । दियाण (ख)। ३. पतेयं (क,ख,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org