________________
बिइयं ठाणपयं
पुढविकायठाण-पदं
१. कहि णं भंते ! वादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सटाणेणं अट्ठसु पुढवीसु, तं जहा–रयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए इसीपब्भाराए । अहोलोए --पायालेसु भवणेसु भवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु । उड्ढलोए-कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु । तिरियलोए-टंकेसु कूडेसु सेलेसू सिहरीसू पब्भारेसू विजएस वक्खारेसु वासेसु वासहरपव्वएसु बेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु । एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे।
२. कहि णं भंते ! बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णता ? गोयमा ! जत्थेव बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव वादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे।
३. कहि णं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पणत्ता समणाउसो ! 11 आउक्कायठाण-पदं
४. कहि णं भंते ! बादरआउक्काइयाणं पज्जत्तगाण ठाणा पण्णत्ता ? गोयमा ! सट्टाणेणं सत्तसु घणोदधीसु सत्तसु घणोदधिवलएसु। अहोलोए-पायालेसु भवणेसु भवणपत्थडेसु ! उड्ढलोए-कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु । तिरियलोएअगडेसु तलाएसु नदीसू दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु । एत्थ णं वादरआउक्काइयाणं पज्जत्तगाणं' ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइ१. चिल्ललएसु (ख,ग,घ)।
३. पज्जत्ताणं (ग,घ)। २. पल्ललएसु (ग)।
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org