________________
पढमा दुविहपडिवत्ती
२२५ समुट्टिए सुरकंतमणिणि स्सिए । जे यावणे तहप्पगारा ते समासतो दुविहा पण्णत्ता, तं जहा -पज्जत्तगा य अपज्जत्तगा य । तत्थ णं जेते अपज्जत्तगा ते णं असंपत्ता । तत्थ णं जेते पज्जत्तगा, एएसि णं दण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाइं जोणिप्पमुहसयसहस्साइं। पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंति-जत्थ एगो तत्थ णियमा असंम्बेज्जा ॥
७६. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा! तओ सरीरगा पणत्ता, तं जहा--ओरालिए तेयए कम्मए । सेसं तं चेव । सरीरगा सूइकलावसंठिया । तिषिण लेस्सा । ठिती जहणणं अंतोमुहत्तं, उक्कोसेणं तिण्णि राइंदियाइं । तिरियमणस्सेहिंतो उववाओ। सेसं तं चेव जाव एगगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता। सेत्तं वादरते उक्काइया । सेत्तं तेउक्काइया ॥ वाउकाइय-पदं
८०. से कि तं वाउक्काइया? वाउक्काइया दुविहा पण्णत्ता, तंजहा--सुहुमवाटक्काइया य वायरवाउक्काइया य । सुहुमवाउक्काइया जहा' तेउक्काइया, णवरसरीरगा पडागसंठिया । एगगतिया दुआगतिया, परित्ता असंखिज्जा । सेत्तं सुहमवाउक्काइया ।।
८१. से कि तं वादरवाउक्काइया ? बादरवाउक्काइया अणेगविहा पण्णत्ता, तं जहा --पाईणवाते पडीणवाते दाहिणवाए उदीणवाए उड्ढवाए अहोवाए तिरियवाए विदिसीवाए वाउभामे वाउक्कलिया वायमंडलिया उक्कलियावाए मंडलियावाए गुंजावाए झंझावाए संबटटगवाए घणवाए तणवाए सूद्धवाए। जे यावणे तहप्पगारा ते समासतो दुविहा पण्णत्ता, तं जहा--पज्जत्तगा य अपज्जत्तगाय: तत्थ णं जेते अपज्जत्तगा तेणं असंपत्ता । तत्थ णं जेते पज्जत्तमा, एतेसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाई जोणिप्पमुहसयसहस्साई। पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंति --जत्थ एगो तत्थ णियमा असंखेज्जा ।।।
८२. तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ? गोयमा ! चत्तारि सरीरगा पण्णत्ता, तं जहा... ओरालिए वेउन्विए तेयए कम्मए । सरीरगा पडागसंठिया । चत्तारि समुग्धाया-~वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेडब्वियसमुग्धाए । आहारो णिवाघाएणं छद्दिसि, वाघायं पडुच्च सिय तिदिसि सिय चउदिसि सिय पंचदिसि । १. जी० १६७७ ।
४. पातीणवाते (क)। २. प्रस्तुतालापकेषु 'ता' प्रती पाठसंक्षपो विद्यते- ५. अतोग्रे आदर्शेषु पाठसंक्षेपोस्ति । मलयगिरिणा सुहमवाउ जहा सुहमतेउ णाणत्तं पडागसं 'बादरवाउकाइया वि एवं चेव नवरं भेदो जहा आहारो णिवाचाते ६ वाघा सिय ३-६ । पण्णवणाए' इति पाठानुसारिव्याख्या कृतास्ति बादरवाउभेदो णाणत एवं चेव ट्रिती सह उ
तथा पूर्णपाठोपि तत्र उल्लिखितः । अस्माभिः णिव्वाधातेणं ६ वाघातं य ३-६ ना सरीरगा ४
स मूले स्वीकृत:। समुधाता वि ४ ।
६. अतोनन्तरं ११६,१७ सूत्रयोः सूचकं 'सेसं तं ३, जी० ११७७ ।
चेव' इति पाठो युज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org