________________
छट्ठी सत्तविहपडिवत्ती
४८६ संखेज्जगुणाओ, तिरिक्खजोणिया अणंतगुणा। सेत्तं सत्तविहा संसारसमावण्णगा जीवा ।।
काणामपि जलचरतियंग्योनिकीभ्य: संख्येयगुणतया महादण्डके पठितत्वात् (वृत्तिपत्र ४२८) महादण्ड के जलचरस्त्रीभ्यः व्यन्तराणो देवानां संख्येय गुणत्वमस्ति (प्रज्ञापनावृत्तिपत्र १६५) । एतदपेक्षया वृत्तिकृतो मतं समीचीनं, किन्तु समग्रदेवापेक्षया नैतत समीचीनं भवति, प्रज्ञापनायास्तस्मिन्नेव पदे (३१३६) 'देवा असंखे
ज्जगुणा' इति पाठोस्ति । वृत्तिकृता इत्थमेव व्याख्यातमस्ति--ताभ्योपि देवा असंख्येयगुणाः, असंख्येयगुणप्रतरासंख्येयभागवर्त्य संख्येयश्रेणिगतप्रदेशराशिमानत्वात् (प्रज्ञापनावृत्तिपत्र १२०) अनेन इदं स्पष्टं भवति यत्र समनदेवापेक्षः पाठस्तत्र 'असंखेज्जगुणा' इति पाठ एवं युक्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org