________________
तच्चा चउविहपडिवत्ती
४५६
पलिओवमं ।।
१०३४. देवीणं जहण्णेणं चउब्भागपलिओवमं, उक्कोसेणं सातिरेगं चउब्भागपलिओवमं ॥
१०३५. ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवमं, उक्कोसेणं चउठभागपलिओवमं ॥
१०३६. देवीणं जहणेणं अट्ठभागपलिओवमं, उक्कोसेणं सातिरेगं अट्ठभागपलिओवमं !!
१०३७. एतेसि णं भंते ! चंदिमसूरियगहणक्खत्ततारारूवाणं कयरे कयरेहितो अप्पा वा वहया वा तुल्ला वा विसेसाहिया वा? गोयना ! चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोवा, णक्खत्ता संग्वेज्जगुणा, गहा संखेज्जगुणा, ताराओ संखेज्जगुणाओ।
वेमाणियउद्देसओ पढमो १०३८. कहि णं भंते ! वेमाणियाणं देवाणं विमाणा पण्णत्ता! कहि णं भंते ! वेमाणिया देवा परिवसंति' ? गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उडढं चंदिमसूरियगहणक्खत्ततारारूवाणं वहूइंजोयणाई वहूइंजोयणसताई बहई जोयणसहस्साइं वहइं जोयणसयसहस्साई वहुई जोयणकोडीओ बहूई जोयणकोडाकोडीओ उडढं दूरं उप्पइत्ता' सोहम्मीसाण - सगंकुमार-माहिंद-बंभलोय-लंतग-महासुक्क-सहस्सारआणय-पाणय-आरण-अच्चुत-गेवेज्ज -अणुतरेसु य, एत्थ णं वेमाणियाणं चतुरासीति विमाणावाससतसहस्सा सत्ताणउति च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया। ते णं विमाणा सव्वरयणामया अच्छा जाव' पडिरूवा । एत्थ' णं वहवे वेमाणिया देवा परिवसंति। सोधम्भीसाण जाव अणुत्तरा य देवा मिग-महिस-वराह-सिंह-छगल-दद्दुर-जाव' आयरक्खदेवसाहस्सीण विहरंति ।।
१०३६. कहि णं भंते ! सोधम्मगाणं देवाणं विमाणा पण्णत्ता ? कहि णं भंते ! सोधम्मगा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं इभीसे रयणप्पभाए जाव एत्थ णं सोधम्मे णामं कप्पे पण्णत्ते--पाईणपडिणायते उदीणदाहिणवित्थिपणे जाव एत्थ णं सोधम्माणं देवाणं बत्तीसं विमाणावाससयसहस्सा पण्णत्ता । ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा। तेसि णं विमाणाणं वहुमज्झदेसभाए पंच वडेसगा पण्णता। तत्थ णं यहवे सोधम्मगा देवा परिवसंति जाव विहरंति । सक्के यत्थ १. अतः १०३६ सूत्रपर्यन्तं क, ख, ग, ट, त्रि' ४. जी. ३१२६१ ।
आदर्श' संक्षिप्ता वाचना विद्यते---जहा ५. तत्थ (ता)। ठाणपदे तहा सव्वं भाणियध्वं णवरं परिसाओ ६. पृष्ण० २१४६ । भाणितव्वाओ जाव सक्के, अन्नेसि च बहूणं ७. अत्र अग्रेपि च कतिचित् स्थानेषु पाठसंक्षेपो सोधम्मकप्पवासीणं देवाण य देवीण य जाव विद्यते, स च वृत्ती अथवा प्रज्ञापनायाः विहरंति ।
द्वितीयपदे द्रष्टव्यः । २. वीतिवतित्ता (ता)।
८. विधरंति (ता)। ३. सं. पा.---सोहम्मीसाण जाव अणुतरेसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org