________________
तच्चा चउन्विहडिवत्ती
४५७
'अप्पगती वा? सिग्घगती वा" ? गोयमा ! चंदेहितो सूरा सिग्धगती, सूरेहितो गहा सिग्घगती, गहेहितो णक्खत्ता सिग्घगती, णक्खत्तेहितो 'तारा सिग्घगती, सव्वप्पगती चंदा, सव्वसिग्घगती तारारूवा' ।
१०२१. एतेसि णं भंते ! चंदिम जाव तारारूवाणं कयरे कयरेहितो अपिडिया वा? महिडिढया वा ? गोयमा ! तारास्वेहितो णक्खता महिढीया, णक्खत्तेहितो गहा महिड्ढीया, गहेहितो सूरा महिड्ढीया, सूरेहितो चंदा महिड्ढीया, सव्वपिड्ढिया तारारूवा, सव्वमहिड्ढीया चंदा ।।
१०२२. जंबूदीवे णं भंते ! दीवे तारारूवस्स य तारारूवस्स य एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! दुविहे अंतरे पण्णत्ते, तं जहा---'वाघाइमे य निव्वाघाइमे य"। तत्थ णं जेसे णिव्याघातिमे से जहणणं पंचधणुसयाई, उक्कोसेणं दो गाउयाइं 'तारारूवस्स य तारारूवरस य अबाहाए अंतरे पण्णत्ते । तत्थ णं जेसे वाघातिमे से जहण्णेणं दोणि य छावठे जोयणसए, उक्कोसेणं बारस जोयणसहस्साई दोण्णि य वायाले जोयणसए तारारूवस्स य तारारुवस्स य अवाहाए अंतरे पण्णत्ते ॥
१०२३. चंदस्स णं भंते ! जोतिसिंदस्स जोतिसरण्णो कति अग्गम हिसीओ पण्णताओ? गोयमा! चत्तारि अगमहिसीओ पणत्ताओ, तं जहा-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा। तत्थ णं एगमेगाए देवीए चत्तारि-चत्तारि देविसहस्सा परिवारो पण्णत्तो। पभू णं ततो एगमेगा देवी अण्णाई चत्तारि-चत्तारि देविसहस्साई परिवार विउवित्तए । एवामेव सपुव्वावरेणं सोलस देविसहस्सा पण्णत्ता । से तं तुडियं ॥
१०२४. प्रभू णं भंते ! चंदे जोतिसिदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सद्धि दिव्वाई भोगभोगाइं भुंजमाणे विहरित्तए ? णो तिणठे समठे ॥
१०२५. से केणठेणं भंते ! एवं वुच्चति-नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएणं सद्धि दिव्वाई भोगभोगाई भुजमाणे विहरित्तए ? गोयमा ! चंदस्स जोतिसिंदस्स जोतिसरण्णो चंदवडेंसए विमाणे१ सभाए सुधम्माए माणवर्गसि चेतियखंभंसि वइरामएसु गोलवट्टसमुग्गएसु बहुयाओ जिणसकहाओ सण्णि खित्ताओ चिट्ठति, जाओगं चंदस्स जोतिसिदस्स जोतिस रणो अण्णेसिं
१. सिग्धगती वा मंदगती वा (क, ख, ग, ट त्रि)। कमिति (मवृ)। २. ताराओ सिग्घतरियाओ (ता)।
७. क, ख, ग, ट, त्रि' आदर्गेषु पूर्वं व्याघातिमस्य ३. तारा (ता)।
ततश्च निाशतिमस्य पाठो विद्यते । ४. ताराहिंतो (ता)।
८. x (ता)। ५. सच्चप्पढ़िया (क, ख, ग, त्रि)।
६. बाताले (ता)। ६. क्वचित्सर्वत्र वाघाइए निवाघाइए' इति १०. सीहासगंसि सोहासणवरगते (ता)। पाठस्तत्र व्याघातो-यथोक्तरूपोऽस्यास्तीति ११. विमाणे चंदाए रायहाणीए (जं० ७:१८३) । व्याघातिकम, 'अतोऽनेकस्वरा' दिति मत्वर्थीय १२. खंभे (ता)। इकप्रत्ययः, व्याघातिकान्निर्गतं निर्व्याधाति- १३. ताओ (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org