________________
जीवाजीवाभिगमे
२१. तत्थ णं जैसे दाहिणपच्चत्थिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसि सक्क्स्स देविंदस्स देवरण्णो चउण्हमगमहिसीणं जंबुद्दीवप्यमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा --
४४२
भूता भूतवडेंसा गोथूभा सुदंसणा । अमलाए अच्छराए णवमियाए रोहिणीए ।
२२. तत्थ णं जेसे उत्तरपच्चत्थिमिल्ले रतिकरपव्वते, तस्स णं चउद्दिसिमीसाणस्स देविंदस्स देवरण्णो च उण्हमगमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पण्णत्ताओ, तं जहा ---
रयणा रतणुच्चया सव्वरतणा रतणसंचया ।
वसू वसुगुत्ता' वसुमित्ताए वसुंधराए ॥
२३. केलास - हरिवाहणा यत्थ दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवति । सेट्ठेणं 'जाव' णिच्चे" ||
२४. जोतिस संखेज्ज" ||
iferसरोदसमुद्दाधिगारो
२५. मंदिस्सरवर दीवं मंदिस्सरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खित्ताणं चिट्ठइ । जच्चेव खोदोदसमुहस्स वत्तव्वता' सच्चेव इहं पि अट्टसाहिया । सुमण - सोमणसा यत्थ दो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति ।
२६. चंदादि संखेज्जा |
अरुणादिदोवसमुद्दाधिगारो
२७. मंदिरसरोदणं' समुद्द अरुणे णामं दीवे वट्टे, खोदवरदीचं वत्तव्वता" अट्ठसहिता
१. 'ता' व्रतौ एतत्पदमनुपलब्धमस्ति, मलयगिरिवृत्तौ 'वसुप्राप्ताया:' इति पदोल्लेखो मुद्रितवृत्तौ हस्तलिखितवृतित्रयेपि विद्यते किन्तु स्थानाङ्ग भगवत्योः सन्दर्भे ज्ञायते एतत्पदं समीचीनं नास्ति । अत्र 'वसुगुत्ताए' इति पदं युज्यते । द्रष्टव्यं ठाणं ४१३४८८१२६ २० १०१९६ ) । वृत्तिकृता यादृशः पाठो लब्धस्तादृश एव उल्लिखितः ।
२. कइलास (क, ख, ग, ट, त्रि) ।
३. जौ० ३।३५० ।
४. दिस्सरवरे दीवे २ ( ता ) 1
५. जी० ३८५५
६. १२५, ९२६ सूत्रयोः स्थाने आदर्शषु एवं पाठभेदोस्ति
Jain Education International
'क, ख, ग, ट, त्रि' दिस्सरवरणं
दीवं गंदीसरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव सव्वं तहेव अट्ठो जो खोदोदगस्स जाव सुमणसोमणसभद्दा यत्थ दो देवा महिड्ढीया जाव परिवर्तति सेसं तहेव जाव तारगं !
७. सं० पा०-- वट्टे जाव चिट्ठति । ८. जी० ३८७७-८७६ ।
६. मंदिस्सरवरोदं णं ( ता ) ; ९२७ - ६५४ सूत्राणां स्थाने अस्माभिः 'ता' प्रते वृत्तेश्वाधारेण पाठः स्वीकृतः । अन्यादर्शगताः पाठाः पाठान्तररूपेण गृहीताः सन्ति, ते सूत्राङ्कानुसारेण यथास्थानं परिलक्षितव्या:-- गंदीस रोदं समुद्दे अरुणे णामं मंदीसरोदं समुदं अरुणे णामं दीवे वट्टे वलयागार जाव संपरिक्खित्ता णं चिट्ठति । अरुणे
For Private & Personal Use Only
www.jainelibrary.org