________________
तच्चा चउठिवहपडिवत्ती
४०७ रायहाणीओ सकाणं दीवाणं पुरथिमेणं अण्णं मि धाय इसंडे दीवे, सेसं तं' चेव ।।
७७१. एवं सूरदीवावि, नवरंधायइसंडस्स दीवस्स पच्चथिमिल्लातो वेदियंताओ कालोयं णं समुदं वारस जोयणसहस्साइं तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पच्चस्थिमेणं अण्णं मि धायइसंडे दीवे सव्वं तहेव ।।
७७२. कहि णं भंते ! कालोयगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता ? गोयमा ! कालोयसमुहस्स पुरथिमिल्लाओ वेदियंताओ कालोयण्णं समुदं पच्चत्थिमेण बारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं कालोयगचंदाणं चंददीवा णामं दीवा पण्णत्ता सव्वतो समंता दो कोसा ऊसिता जलंताओ, सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पुरस्थिमेणं अण्णमि कालोयसमहे वारस जोयणसहस्साई तं चेव सव्वं जाव चंदा देवा. चंदा देवा।
७७३. एवं सूराणवि, णवरं--कालोयरस पच्च थिमिल्लातो वेदियंतातो कालोयसमुद्दपुरत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता, तहेव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं अण्णमि कालोयसमुद्दे तहेव सव्वं ।।
७७४. एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरिथिमिल्लाओ वेदियंताओ १. जी० ३।७६२-७६४ ॥
४. कालोयणसमुद्दे (क, ख, ग, ट,); कालोयग२. जी० ३१७६५ ।
समुद्दे (त्रि) ३. जी. ३१७६२-७६४ ।
५. जी० ३७६५ ।। ६. अतः ७७५ सूत्रस्य 'सरिणामएणु' इति पाठपर्यन्तं वृत्तौ स्पष्टं व्याख्यातमस्ति, यथा--एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वस्माद्वेदिकान्तात्पुष्क रोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य द्वीपा वक्तव्याः राजधान्य: स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यमसलय यान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह, पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवर द्वीपस्य पश्चिमान्ताद्वेदिकान्तात्पुष्करवरसमुद्रं द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजघान्यः पुनः स्वकीयानां द्वीपानां पश्चिम दिशि तिर्यगसङ्घय यान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुण्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह्य, पुष्करवरसमुद्रगतचन्द्रसत्कचन्द्रद्वीपा: पुष्करवरसमुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिम दिशि द्वादश योजनसहस्राण्यदगाह्य प्रतिपत्तव्या:, राजधान्यः स्वकीयानां द्वीपानां पूर्वदिशि तिर्यगसङ्खये यान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करवरसमुद्रे द्वादश योजनसहस्रेभ्यः परतः, पुष्करवरसमुद्रगतसूर्यसत्कसूर्यद्वीपा: पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तावतो द्वादश योजनसहस्राण्यवगाह्म, राजधान्य: पुन: स्वकीयानां द्वीपानां पश्चिम दिशि तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतिद्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः । एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, सूर्याणां सूर्यद्वीपाः स्वस्वद्वीपगतात्पश्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यश्चन्द्राणामात्मीयचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन् सदृशनामके २ द्वीपे सूर्याणामप्यात्मीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदशनामकेऽन्यस्मिन द्वीपे, द्वादश योजनसहस्रेभ्यः परतः, शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपाः स्वस्वसमुद्रस्य पूर्वस्मादिकान्तात्पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्म, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वदिशि द्वादशः योजनसहस्राण्यवगाह, चन्द्राणां राजधान्यः स्वस्वद्वीपानां पूर्वदिशि अन्यस्मिन् सदृशनामके समुद्रे, सूर्याणां राजधान्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org