________________
३६०
जीवाजीवाभिगमे
जाव' आयरक्खाणं॥
६८१. जंबू णं सुदंसणा तिहिं सइएहि वणसंडेहिं सव्वतो समंता संपरिक्खित्ता, त जहा-'अब्भंतरएणं मज्झिमेणं बाहिरेणं"
६८२ जंबूए णं सुदंसणाए पुरित्थिमेणं पढमं वणसंडं पण्णासं जोयणाइं ओगाहित्ता, एत्थ णं महं एगे भवणे पण्णत्ते पुरथिमभवणसरिसे भाणियव्वे जाव' सयणिज्ज। एवं दाहिणणं पच्चत्यिमेणं उत्तरेणं ॥
६८३. जंबूए णं सुदंसणाए उत्तर-पुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं महं चत्तारि गंदापुक्खरिणीओ पण्णत्ताओ, तं जहा-पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पभा। ताओ णं गंदाओ पूक्खरिणीओ कोसं आयामेणं, अद्धकोसं विश्खंभेणं, पंचधणुसयाई उव्वेहेण 'वष्णओ' पत्तेयं-पत्तेयं पउमवरवेइया परिक्खित्ताओ पत्तेयं-पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ।
६८४. तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ जाव तोरणा"।
६८५. तासि णं णंदापुक्खरिणीणं वहुमज्झदेसभाए, एत्थ णं महं एगे पासायव.सए पण्णत्ते-कोसप्पमाणे अद्धकोसं विक्खभो सो चेव वण्णओ जाव सीहासणं सपरिवारं ।।
६८६. एवं दक्षिण-पुरत्थिभेण वि पण्णासं जोयणाई ओगाहित्ता चत्तारि गंदा
जम्बुसहस्राणि, दक्षिणापरस्यां वाह्यपर्षदो ७. जी. ३१२८६ । द्वादश देवसहस्राणां योग्यानि द्वादश जम्बू- ८. जी. ३१२८७-२६१ । सहस्त्राणि, अपरस्यां सप्तानामनीकाधिपतीनां ६. अच्छाओ सहाओ लण्हाओ घटाओ मट्ठाओ योग्यानि राप्त महा जम्ब्वः, ततः सर्वासु विक्षुणिप्पंकाओ णीरयाओ जाव पडिरूवाओ वण्णओ पोडशानामारक्षदेवराहस्राणां योग्यानि षोडश
भाणियन्वो जाव तोरणत्ति (क, ख, ग, ट, जम्बूसहस्राणि प्रज्ञप्तानि ।
त्रि)। १. जं० ४११५१
१०.६८६-६८८ एतेषां त्रयाणां सूत्राणां स्थाने २. जोयणसइएहिं (क, ख, ग, ट, त्रि); ताडपत्रीयादर्श भिन्नः पाठोस्ति--जंबूए णं सु
x (ता); शतिकै:-योजनशतप्रमाणः (म, दाहिणपुरथिमेणं पढमं वणसंडं पण्णासं जोयजंबू० वृत्ति पत्र ३३४) ।
गाइं ओगाहित्ता, एत्थ णं चत्तारि गंदा पु पं ३. पढमेण दोच्चेणं तच्चेणं (क ख, ग, ट, त्रि)। त उप्पलगुम्मा गलिणा उप्पला उप्पलाइय । ४. पुरथिमिल्ले भवण" (क, ख, ग, ट, त्रि)। उत्तरपुरिमाणं सरिसिलीओ पासायवडेंसा सीहा ५. जी० ३१६७३ ।
सपरिवारो एवं दाहिणपच्चत्थि भिगा भिंगि६. ताडपत्रीयादर्श वृत्तौ च अन: किञ्चिद् विस्ततः णिभा च्चेव अंजणा कज्जलपभाच्चेव । सोच्चेव पाठो दश्यते---उवरि अट्रमंगलया जंबूए णं विही जाव सीहासणा सपरिवारा। उत्तरपुर पढमवणसंडदाहिणणं ओगाहिता एत्थ णं भवणे पढमं वण पण्णासं जोयणाई ओ ४ णंदाओ तहेब जाव सथणिज्जे पच्चस्थि मेणं वि उत्तरेण सिरिकता सिरिचंदा सिरिणिलया चेव सिरिवि जंबूए णं सुदंसणाए भवणा तारिसा चेव महिता तहेव जाव सपरि। वृत्तौ एतानि तेसुवि देवसयणिज्जा।
सूत्राणि एवं व्याख्यातानि सन्ति–तासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org