________________
३५०
जीवाजीवाभिगमे अप्पेगतिया देवा ओवयंति', अप्पेगतिया देवा उप्पयंति', अप्पेगतिया देवा परिवयंति, अप्पेगतिया देवा ओवयंति उप्पयंति परिवयंति, अप्पेगतिया देवा जलंति, अप्पेगतिया देवा तवंति, अप्पेगतिया देवा पतवंति, अप्पेगतिया देवा जलंति तवंति पतवंति, अप्पेगइया देवा गज्जति, अप्पेगइया देवा विज्जुयायंति, अप्पे गइया देवा वासं वासंति, अप्पेगइया देवा गज्जति विज्जुयायंति वासं वासंति, 'अप्पेगतिया देवा देवसन्निवायं करेंति", अप्पेगतिया देवा देवुक्कलियं करेंति, अप्पेगइया देवा देवकहकहं करेंति, अप्पेगतिया देवा देवदुहदुहगं करेंति, 'अप्पेगतिया देवा देवसन्निवायं देवउक्कलियं देवकहकहं देवदुहदुहगं करेंति", 'अप्पेगतिया देवा देवुज्जोयं करेंति, अप्पेगतिया देवा विज्जुयारं करेंति'", अप्पेगतिया देवा चेलुक्खेवं करति, अप्पेगतिया देवा देवुज्जोयं विज्जुयारं चेलुदखेवं करेंति, अप्पेगतिया देवा उप्पलहत्थगता जाव सहस्सपत्तहत्थगता वंदणकलसहत्थगता जाव धूवकडुच्छयहत्थगता हतुटु'- चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता आधावंति परिधावति ॥
४४८ तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गम हिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ, अण्णे य वहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिट्ठाणेहिं जाव अट्ठसहस्सेणं' सोवण्णियाणं कलसाणं तं चेव जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदगेहि सव्वमट्रियाहिं सव्वतुवरेहि सव्वपुप्फेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्ढीए जाव निग्घोसना इयरवेणं महया-मया इंदाभिसेएणं अभिसिंचंति, अभिसिचित्ता पत्तेयं-पत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासि - जय-जय नंदा ! जय-जय भद्दा ! जय-जय नंदा भई ते, अजियं जिणाहि, जियं पालयाहि, अजितं जिणाहि सत्तुपक्खं, जितं पालयाहि मित्तपक्खं, जियमझे वसाहि तं देव ! निरुवसरगं, इंदो इव देवाणं, चंदो इव ताराणं चमरो इव असुराणं, धरणो इव नागाणं, भरहो इव मणुयाणं, वहूणि पलिओवमाई बहूणि सागरोवमाणि बहणि पलिओवम-सागरोवमाणि चउण्डं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए, अण्णेसिं च बहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव" आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे विहराहित्ति कट्ठ महता-महता सद्देणं जय-जय सद्दे पउंजंति ।।
४४६. तए णं से विजए देवे महया-मया इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ, अब्भुठेत्ता अभिसेयसभाओ पुरत्थिमेणं दारेणं पडिनिक्खमति, पडिनिक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति, उवागच्छित्ता अलंकारियसभं १. उप्पयंति (क, ख, ग, ट, त्रि)।
७. सं० पा.–हद्वतुट्ठा जाब हरिसवसविसप्प२. णिवयंति (क, ख, ग, ट, त्रि)।
माणहियया। ३. x (मवृ)।
८. जी०३१४४६ । ४. अप्येककास्त्रीण्यप्येतानि कुर्वन्ति (मव)। ६. अट्ठसतेणं (क, ख, ग, ट, त्रि)। ५. x (मवृ)।
१०. जी० ३.३५० । ६. सहस्सपत्तघंटाहत्थगता (क, ख, ग, ट, त्रि)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org