________________
तच्चा चउब्धिहपडिवत्ती
हरए तेणेव उवागच्छति, हरयं अणुपदाहिणं करेमाणे-करेमाणे पुरथिमेणं तोरणेणं अणप्पविसति, अणुप्प विसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, पच्चोरुहिता हरयं ओगाहति, ओगाहित्ता' जलमज्जणं करेति, करेत्ता जलकिडं करेति, करेत्ता आयंते चोखे परमसूइभूते हरयाओ पच्चुत्तरति, पच्चुत्तरित्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति, उवागच्छित्ता अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सोहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे ॥
४४४. तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आभिओगिए देवे सद्दावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विजयम्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं उवट्ठवेह ।।
- ४४५. तए णं ते आभिओगिया देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वत्ता समाणा हद्वतुटु'- चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण हियया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहण्णंति', समोहणित्ता संखेज्जाई जोयणाई दंडं णिसिरंति, तं जहा-रयणाणं जाव' रिट्ठाणं अहाबायरे पोग्गले परिसाडंति, परिसाडित्ता अहासहमे पोग्गले परियायंति, परियाइत्ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहण्णंति, समोहणित्ता अट्ठसहस्सं सोवणियाणं कलसाणं, अट्ठसहस्सं रुप्पामयाणं कलसाणं, अट्ठसहस्सं मणिमयाणं, अट्ठसहस्सं सुवण्णरुप्पामयाणं, अट्ठसहस्सं सुवण्णमणिमयाणं, अट्ठसहस्सं रुप्पामणिमयाणं, अट्टसहस्सं सुवण्णरुप्पामणिमयाणं, अट्ठसहस्सं भोमेज्जाणं, अट्ठसहस्सं भिगाराणं, एवंआयंसगाणं थालाणं पातीणं सुपतिट्ठकाणं मणगुलियाणं वातकरगाणं, चित्ताणं रयणकरंडगाणं, पुप्फचंगेरीणं जाव लोमहत्थगचंगेरीणं, पुप्फपडलगाणं जाव लोमहत्थगपडलगाणं, सीहासणाणं छत्ताणं चामराण', तेल्लसमूग्गाणं जाव अंजणसमुरगाण झयाणं, असहस्र ध्रुवकडुच्छ्याणं विउच्वंति, विउव्वित्ता 'ते साभाविए य विउब्बिए य कलसे य जाव धवकडुच्छुए य गेण्हंति, गेण्हित्ता विजयातो रायहाणीतो पडिणिक्खमंति, पडिणिक्खमित्ता" ताए उक्किट्ठाए 'तुरियाए चवलाए चंडाए सिग्धाए उधुयाए जइणाए छेयाए° दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता खीरोदगं गिण्हंति, गिण्हित्ता जाइं तत्थ उप्पलाई जाव' सहस्सपत्ताई ताई गिण्हंति, गिण्हित्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवा१. ओगाहित्ता जलावगाहणं करेति २ ता (क,ख, ६. चामराणं अवपडगाणं बट्टकाणं तवसिप्पाणं __ गट,त्रि)।
खोरगाणं पीणगाणं (क,ख,ग,ट,त्रि) । २. सं० पा०--हटतुटु जाव हियया ।
७. गेव्हंति (ता); चिन्हाङ्कितः पाठो वृतौ ३. समोहणंति (क,ख,ग,ट,त्रि)।
व्याख्यातो नास्ति । ४. जी० ३१७।४।
८. सं० पा०-उक्किट्टाए जाव दिवाए। ५. रुप्पमयाणं (क,ख,ग,ट,त्रि) सर्वत्र ।
६. जी. ३१२८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org