________________
३३५
तच्चा चउन्विहपडिवती अच्छाओ जाव पडिरूवाओ।
३८१. तासि णं मणिपेढियाणं उम्पि पत्तेयं-पत्तेयं 'चेइयथभे पणत्ते"। ते ण चेइयथूभा 'दो जोयणाई आयाम-विक्खंभेणं, सातिरेगाई दो जोयणाई उड्ढं उच्चत्तेणं',' सेया संखंक-कुंद-दगरय-अमयमहियफेणपुंजसणिकासा सव्वरयणामया अच्छा जाव पडिरूवा ।।
३८२. तेसि णं चेइयथूभाणं उप्पि अट्ठमंगलगा बहुकिण्हचामरझया' छत्तातिछत्ता॥
३८३. तेसि णं चेतियथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं, अद्धजोयणं वाहल्लेणं, सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ।
३८४. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चत्तारि जिणपडिमाओ जिणस्सेहपमाणमेत्ताओ' पलियंकणिसण्णाओं थूभाभिमुहीओ चिट्ठति,' तं जहा-उसभा वद्धमाणा चंदाणणा वारिसेण, ।।
३८५. तेसि णं चेइयथूभाणं पुरओ पत्तेयं-पत्तेयं मणिपेढियाओ पण्णताओ। ताओ णं मणिपेढियाओ दो-दो जोयणाई आयाम-विक्खंभेणं, जोयणं वाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ॥
३८६. तासि णं मणिपेढियाणं उप्पि पत्तेयं-पत्तेयं चेइयरुक्खे पण्णत्ते, ते णं चेइयरुक्खा अट्ठजोयणाई उड्ढं उच्चत्तेणं, अद्धजोयणं उव्वेहेणं, दो जोयणाई खंधी, अद्धजोयणं विक्खंभेणं, छजोयणाई विडिमा, वहुमज्झदेसभाए अट्ठजोयणाई आयाम-विक्खंभेणं", साइरेगाई अजोयणाइं सव्वग्गेणं पण्णत्ता।
३८७. तेसि णं चेइयरुक्खाणं अयमेतारूवे वण्णावासे पण्णते, तं जहा---'वइरामयमूलरययसुपति हितविडिमा" रिटामयकंद वेरुलियरुइल-खंधा सुजातवरजातरूवपढमगविसालसाला नाणामणि रयणविविधसाहप्पसाह - वेरुलियपत्त- तवणिज्जपत्तवेंटा जंबूणयरत्तमउय
१. चेइयथूभा पण्णता (क, ख, ग, ट, ता, त्रि, प्रस्तुतसूत्रस्य वृत्तो 'सापि चार्द्ध योजनं म)।
विष्कम्भेण' इति व्याख्यातम्, किन्तु एतत् २. साइरेगाई दो जोयणाई उड्ढं उच्चत्तेणं दो सम्यग् न प्रतीयते। रायपसेणइय (सू० २२७
जोयणाई आयामविक्खं भेणं (ता, मवृ)। वृत्ति पृ० २१६) 'अष्टो योजनानि विष्कम्भेण' ३. झया पण्णत्ता (क, ख, ग, ट, त्रि) 1
इति व्याख्यातमस्ति तथा जम्बूद्वीपप्रज्ञप्ति४. मणिपीढियाणं (त्रि)।
वृत्तावपि (पत्र ३३२) 'अष्टौ योजनानि ५. मेत्तीओ (ता)।
आयामविष्कम्भाभ्यां' इति व्याख्यातं दृश्यते, ६. संपनियंक' (ता)।
अत: 'अट्ट जोयणाई' इति पाठः एव समी७. सन्निविट्ठाओ चिट्ठति (क, ग, त्रि); चीनोस्ति।
सन्निखित्ताओ चिट्ठति (ख, ट, राय० सू० १०. विक्खंभेणं (ता, मवृ)। २२५)।
११. वइरामयमूला रययसुपतिट्ठिता विडिमा (क, ८. पुरओ तिदिसि (क, ख, ग, ट, त्रि)। ख, ग, ट, त्रि)। ६. अद्धजोयणाई (क, ग, ट, त्रि) ! मलयगिरिणा १२. रिट्ठामयविउलकंद (क, ख, ग, ट, ता, त्रि)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org