________________
३२२
जीवाजीवाभिगमे
पडाग-च्छत्तातिछत्तकलिया तुंगा गगणतलमणुलिहंत सिहरा' जालंतररयण पंजरुम्मिलितव्व मणिकणगथूभियागा वियसियसयवत्त-पोंडरीय-तिलकरयणद्धचंदचित्ता' अंतो बाहिं च सण्हा तवणिज्जवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ।।
३०८. तेसि णं पासायवडेंसगाणं उल्लोया पउमलयाभत्तिचित्ता जाव' सामलयाभत्तिचित्ता सव्वतवणिज्जमया अच्छा जाव पडिरूवा ।।
३०६. तेसि' णं पासायवडेंसगाणं पत्तेयं-पत्तेयं अंतो वहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए-आलिंगपुक्खरेति वा जाव' मणीहिं उवसोभिए। मणीण वण्णो गंधो फासो य नेयन्वो ॥ ___३१०. 'तेसि णं वहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मणिपेढियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं अद्धजोयणं वाहल्लेणं, सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ ।।
३११. तासि णं मणिपेढियाणं उवरि पत्तेयं-पत्तेयं सीहासणे पण्णत्ते"। तेसि णं सीहासणाणं अयमेयारूवेवण्णावासे पण्णत्ते. तं जहा—'रययामया सीहा सोवणिया पादा तवणिज्जमया चक्कलागणाणामणिमयाइं पायसीसगाई" जंबूणयमयाइं गत्ताई वइरामया संधी नाणामणिमए वेच्चे"। ते णं सीहासणा ईहामिय-उसभ"-'तुरग-णर-मगर - विहगवालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्ता ससारसारोवचियविविह
१. गगणतलमभिलंघमाणसिहरा (क, ख, ग, ट, ८. अट्ठ' (क); एतद् अशुद्ध प्रतिभाति ।
त्रि); गगणतलमणुलंधमाणसिहरा (ता.)। ६. चिन्हाङ्किताठस्य स्थाने मलय गिरिवृत्ती तेसि २. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् (मव)। णं बहुसमरमणिज्जाणं भूमिभागाणं बहमज्झ३. अतोने आदर्शेषु णाणामणिमया दामालंकिया' देसभाए पत्तेयं-पत्तेयं सीहासणे पण्णत्ते' एष इति पाठो लभ्यते । वृत्तौ नास्ति व्याख्यातोसो। पाठो व्याख्यातोस्ति । जम्बूद्वीपवृत्तावपि (पत्र रायपसेणइयवत्तावपि (पृ० १७०) नास्ति ५५) एवमेव व्याख्यातोस्ति । किन्तु रायव्याख्यातः । मुद्रितवृत्त्योरसो केनापि प्रक्षिप्तः । पसेणियवृत्ती (पृ० ६८) । मणिपीठिका सूत्रा
जम्बूद्वीपप्रज्ञप्तेर्वृत्तित्रयेसो व्याख्यातो दृश्यते । नन्तरं सिंहासनसूत्रं विद्यते । ४. तवणिज्जरुइलवालुयापत्थडगा (क, ख, ८, १०. इमेतारूवे (ता)।
त्रि); तवणिज्जमयवालुयापत्थडगा (ग); ११. तवणिज्जमया चक्कला (चक्कवाला-ग, ट, तवणिज्जरुइलवालुयापत्थडा (ता)।
त्रि) रयतामया सीहा सोवणिया पादा (क, ५. जी० ३।२६८ ! मलयगिरिवृत्तौ अतिमुत्तगलय- ख, ग, ट, त्रि); चक्कवाला (ता)।
भत्तिचित्ता कुंदलयभत्तिचित्ता सामलयत्ति- १२. पायपीढगाई (क, ख, ग, ट, त्रि); पायपोढा चित्ता' एतावान् पाठो नैव दृश्यते । ६. एतत् सूत्रं 'क, ख, ग, ट' आदर्शषु नैव १३. विच्चे (क, ख, त्रि); वच्चे (ग)। दृश्यते।
१४. सं० पा०-ईहामियउसभ जाव पउमलयभत्ति७. जी० ३।२७७-२८४॥
चित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org