________________
तच्चा चउविहपडिवत्ती
२८३
समक्खाया ।।
१६६. बेइंदियाणं भंते ! कइ जातीकुलकोडीजोणीपमुहसतसहस्सा पुच्छा ! गोयमा! सत्त जातीकुलकोडीजोणीपमुहसतसहस्सा समक्खाया।
१७०. कइ णं भंते ! 'गधंगा? कइ णं भंते ! गंधंगसया" पण्णता ? गोयमा ! सत्त गंधंगा सत्त गंधगसया पण्णत्ता ।।
१७१. कइ णं भंते ! पुप्फजातीकुलकोडोजोणीपमुहसयसहस्सा पण्णत्ता ? गोयमा ! सोलस पुप्फजातीकुल कोडीजोणीपमुहसयसहस्सा पण्णत्ता, तं जहा-चत्तारि 'जलजा णं चत्तारि थलजाणं चत्तारि 'महारुक्खाणं चत्तारि महागुम्मियाणं" ।।
१७२. कति णं भंते ! वल्लीओ? कति वल्लिसता पण्णत्ता ? गोयमा ! चत्तारि वल्लीओ चत्तारि वल्लीसता पण्णत्ता ।।
१७३, कति णं भंते ! लताओ? कति लतासता पण्णत्ता ? गोयमा ! अट्ठ लताओ अट्ट लतासता पण्णत्ता॥
१७४. कति णं भंते ! हरियकाया ? कति हरियकायसया पण्णता? गोयमा ! तओ हरियकाया तओ हरियकायसया पण्णत्ता । फलसहस्सं च बेंटवद्धाणं फलसहस्सं च गालवद्धाणं । ते' सव्वे हरितकायमेव समोयरंति। ते एवं समणुगम्ममाणा-समणुगम्ममाणा समणुगाहिज्जमाणा-समणुगाहिज्जमाणा समणुपेहिज्जमाणा'-समणुपेहिज्जमाणा समणुचिंतिज्जमाणा'-समणुचितिज्जमाणा एएसु चेव दोसु काएसु समोयरंति, तं जहा-तसकाए चेव थावरकाए चेव । एवमेव सपुव्वावरेणं आजीवदिळंतेणं चउरासीति जातीकुल कोडीजोणीपमुहसतसहस्सा भवंतीति मक्खाया ॥
१७५. अस्थि णं भंते ! विमाणाई 'अच्चीणि अच्चियावत्ताई अच्चिप्पभाई अच्चिकताई अच्चिवण्णाई अच्चिलेस्साई अच्चिज्झयाई अच्चिसिंगाइं अच्चिसिट्ठाई अच्चिकूडाई अच्चुत्तरवडिसगाई ? हंता अस्थि ॥
१७६. ते णं भंते ! विमाणा केमहालता पण्णत्ता ? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति एवतियाइं तिण्णोवासंतराइं अत्थेगतियस्स देवस्स १. गंधगा पण्णत्ता कइणं भंते गंधगसया (क, ख, महावृक्षाणां (मवृ)। ग, ट); गंधा गंधगसता (ता); क्वचिद् ४. तेवि (मव)। गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायो- ५,६,७. एवं समणु (क, ख, ग, ट)। पचाराद् गन्धा इति गन्धाङ्गानीति द्रष्टव्यम् ८. आजीवियदि० (क, ट); आजीविदि० (ग); (म)।
आजीविवदि० (ता) । २. जलयराणं चत्तारि थलयराणं (क, ट); ६. अचिकिट्रीणि (ता)। लिपिकाराणां प्रमादेन 'जलयाणं थलयाणं' १०. सोत्थीणि सोत्थियावत्ताई सोत्थियपभाई इति पदयोः स्थाने 'जलयराणं थलयराणं' इति सोत्थियकताई सोत्थियवण्णाई सोत्यियलेस्साई पाठविपर्ययोः जातः इति सम्भाव्यते ।
सोथिसिंगाई (सिंगाराइंग, ट); सोस्थि३. महारुक्खियाणं' (क, ख, ग); गुम्मियाण कूडाइं (कूडाइं-क, ख) सोसिट्ठाई (ट); महागुल्मिकादीनां जात्यादीनां, चत्वारि सोत्थुत्तरडिसगाई (क, ख, ग, ट); 'ता'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org