________________
जीवाजीवाभिगमे
जोगनसयसहस्सं! आवबहुलस्स उवरिल्ले एक्के जोयणसयसहस्सं, हेदिल्ले चरिमंते नसी उत्तरं जोयणसयसहस्स। 'घणोदहिस्स उवरिल्ले असि उत्तरजोयणसयसहस्सं, हेदिले" चरिमते दो जोयणसयसहस्साई॥
६४. इमोसे" णं भंते ! रयणप्पभाए पुढवीए घणवातस्स उवरिल्ले चरिमंते दो सोपणतपसहस्साई, हेदिल्ले चरिमते असंखेज्जाइं जोयणसयसहस्साई ।।
६५. इमीसे गं भंते ! रयणप्पभाए पुढवीए तणुवातस्स उवरिल्ले चरिमंते असंमाईजोषणसयसहस्साई अवाधाए अंतरे, हेढिल्लेवि असंखेज्जाई जोयणसयसहस्साई । एवं ओबासंतरेवि ।।
६६. दोच्चाए' णं भंते ! पुढवीए उवरिल्लाओ चरिमंताओ हेट्ठिल्ले चरिमंते, एस णं केवतियं अवाधाए अंतरे पण्णत्ते ? गोयमा ! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते ॥
६७. दोच्चाए" घणोदधिस्सुवरिल्ले चरिमंते एवं चेव, हेट्ठिल्ले चरिमंते बावण्णुत्तरं जाय:सतसहस्सं । घणतणुवातोवासंतराणं जहा रयणाए।
६६. सच्चाए उवरिल्लाओ चरिमंताओ हेट्ठिल्ले चरिमंते अट्ठावीसुत्तरं जोयणसत. सहरमं अवाधार अंतरे पण्णत्ते। घणोदधिस्स उवरिल्ले चरिमंते एवं चेव, हेछिल्ले
करिने, एस णं अबाधाए केवतियं अंतरे स्वीकृता । संक्षिप्तवाचना एवमस्ति-- र ? योयमा ! एक जोयणसयसहस्सं । सक्करप्प पु उवरि घणोदधिस्स हेदिल्ले
गले भंते ! रयणप्पभाए पुढवीए रयण- चरिमंते बावष्णुत्तरं जोयणसयसहस्सं अबाकंडल्स उवरिल्लातो चरिमंताओ आवबहुलस्स धाए । घणवातस्स असंखेज्जाइं जोयणसयसहहेदिल्ले चरिमते, एस णं केवतियं अबाधाए स्साइं पण्णता। एवं जाव उवासंतरस्सवि अंतरे पणन ? गोयमा ! असी उत्तरं जोयण- जावधेसत्तमाए, णवरं जीसे जं बाहल्लं तेण सयनहस्सं अबाधाए अंतरे पण्णत्ते।
घणोदधी संबंधेतब्वो बुद्धीए । सक्करप्पभाए १. सहस्स आबाधाए अं (ता)।
अणुसारेणं घणोदहिसहिताणं इमं पमाणं । २. अ.सी उत्तरे (ता)।
तच्चाए गं भंते ! अडयालीसुत्तरं जोयणसतस३. सहस्सं आबाधाए अंतर पं (ता)।
हस्सं । पंकप्पभाए पुढवीए चत्तालीसुत्तरं ४. घगोदधिस्सुवरिमे एवं चेव हेट्ठिमे (ता)। जोयणसतसहस्सं । धूमप्पभाए पु अद्रुतीसुत्तरं ५. 'ता' प्रती अस्य अग्रिमसूत्रस्य च स्थाने एवं जोयणसतसहस्सं । तमाए पुढवीए छत्तीसुत्तरं पाठोस्ति-घणवातस्सुवरिमं एवं चेव हेट्ठिल्ले जोयणसतसहस्सं । अधेसत्तमाए पुडवीए अट्ठाअसंखेज्जाइं जोयणस तणवातोवासंतराण वीसुत्तरं जोयणसतसहस्सं जाव अधेसत्तमाए हेट्रिम उवरिम असंखेज्जाई जो।
गं (अधेसत्तमाए एस णं-ट) भंते ! पुढवीए ६. सक्करप्पभाए (क, ख, ग, ट)।
उरिल्लातो चरिमंतातो उवासंत रस्स हेट्रिल्ले ७.६७-७२ सूत्रागा स्थाने क, ख, ग, ट' आदर्शषु चरिमंते केवतियं अबाधाए अंतरे पणते ?
गंक्षिपनपाठाति, अथवाधोटलतापि विद्यते । गोयमा ! असंखेज्जाई जोयणसयसहस्साई -
iiiii वाचनास्ति, अबाधाए अंतरे पण्णत्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org