SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूरियाभो महावीरं तिक्खुत्तो' 'आयाहिणं पयाहिणं करेंति, करेत्ता वंदति नमसंति, वंदित्ता नमसित्ता समणस्स भगवओ महावीरस्स अंतियाओ अंवसालवणाओ चेइयाओ पडिणिक्खमंति, पडिणिक्खमित्ता ताए उक्किट्ठाए' 'तुरियाए चवलाए चंडाए जवणाए सिग्वाए उद्भूयाए दिव्are देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सुरियाभं देवं करयलपरिम्महियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एणं विजएणं वद्धावेंति, बद्धावेत्ता तमाणत्तियं पञ्चप्पियंति ॥ सूरियामस्स गमण - घोसणा-पदं १३. तए णं से सूरिया देवे तेसि आभिओगियाणं देवाणं अंतिए एयमठ्ठे सोच्चा निसम्म हट्ट - "चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसबस - विसप्पमाण हियए पायत्ताणियाहिवरं देवं सद्दावेति, सद्दावेत्ता एवं वयासी - खिप्पामेव भो ! देवाणुपिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहरसदं जोयणपरिमंडल सूसरं घंट तिक्खुत्तो उल्लालेमाणे - उल्लालेमाणे महया - महया सद्देणं उग्घोसेमाणे - उग्घोसेमाणे एवं 'वयाहि - आणवेइ" णं भो ! सुरियाभे देवे, गच्छति णं भो ! सूरिया देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए जयरीए अंवसालवणे चेइए समणं भगवं महावीरं अभिवंदए, तुब्भेवि णं भो ! देवाणुप्पिया ! सव्विड्ढीए' 'सव्वजुतीए सव्ववलेणं सव्वसमुदपणं सव्वादरेणं सव्वविभूईए सच्वविभूसाए सव्वसंभ्रमेणं सव्वपुप्फगंध मल्लालंकारेणं सव्वतुडियसहसणिनाएणं महया इड्ढीए महया जुईए महया बलेणं मह्या समुदएणं महया वरतुडिय जमगसमग-पडुप्पवाइयरवेणं संख-पणव-पडह-भेरि झल्लरि-खर मुहि हुडुक्क मुरयमुइंग-दुंदुहि णिग्घोस' णाइयरवेणं णियगपरिवालसद्ध संपरिवुडा साई- साई जाणविमाणाई दुरूढा समाणा अकालपरिहीणं' चेव सूरियाभस्स देवस्स अंतियं' पाउब्भवह || १४. तए से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वृत्ते समाणे हट्टतुट्ट" - • चित्तमादिए पीइमणे परमसोमणस्सिए हरिसवस - विसप्पमाण हियए" करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु एवं देवो ! तहत्ति आणाए विणणं वयणं पडिसुणेति, पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघर सियगंभीरमहरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति, उवागच्छित्ता तं मेघोघ १. सं० पा०-- तिक्खुत्तो जाव वंदित्ता । २. सं० पा० - उक्किट्ठाए जाव वीईवयमाणा । ३. अंते (क, ख, ग ) ! ४. सं० पा०--- हट्टतुट्ट जाव हियए । ५. वयासी आणवेसि (क, ख, ग, घ, च, छ ) 1 ६. सन्वड्डीए (छ); सं० पा० - सव्विड्ढीए जाव णाइयरवेणं । ७. णातियरवेणं (क, ख, ग, घ, च, छ) 1 ८. अकालपरिहीणा ( ख, ग, घ, च, छ) । Jain Education International ८७ ९. अंतिके (वृ) । १०. सं० पा०--- हटुतुट्ठ जाव हियए । ११. अतः परं 'क, च, छ' इत्यादर्शेषु एवं देवो' 'ख, ग' आदर्शयोः एवं देवा' इत्येव पाठो विद्यते । वृत्तौ 'जाव पडिणित्ता' इति संक्षिप्तपाठस्य निर्देशोस्ति यावच्छब्दकरणात् करयलपरिसाहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं देवा ! तहत्ति आणाए farer ari पsिसुइ' ति द्रष्टव्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy