SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८४ रायपसेणइयं गमणजोग्गं करेह य 'कारवेह य, करेत्ता य कारवेत्ता" य खिप्पामेव एयमाणत्तियं' पच्चप्पिणह ॥ आभिओगिय-देवेहि भगवओ वंदण-पदं १०. तए णं ते आभिओगिया देवा सूरिया भेणं देवेणं एवं वुत्ता समाणा हट्टतुटु चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाण° हियया करयलपरिगहियं दसणह सिरसावत्तं 'मत्थए अंजलि' कटु एवं देवो ! तहत्ति आणाए विणएणं वयणं पडिसुगंति, पडिसुणेत्ता उत्तरपुरथिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वे उब्वियसमुग्घाएणं समोहण्णंति, समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरंति, तं जहा--रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं' अंजणाणं अंजणपुलगाणं रययाण जायसवाणं अंकाणं फलिहाणं रिट्राणं अहाबायरे पोग्गले परिसाउँति, परिसाडेत्ता अहासूहमे पोग्गले परियायंति, परिया इत्ता दोच्चं पि वेउब्बियसमुग्धाएणं समोहणंति, समोहणित्ता उत्तरवेउब्वियाई रूवाई विउव्वंति, विउवित्ता ताए उक्किट्ठाए तुरियाए 'चवलाए चंडाए° जवणाए" सिग्याए उद्धयाए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुदाणं मझमझेणं बीईवयमाणावीईवयमाणा जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंवसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं महावीरं तिक्खुत्तो 'आयाहिणं पयाहिण करेंति, करेत्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं बयासी--अम्हे णं भंते ! सूरियाभस्स देवस्स आभियोग्गा देवा देवाणुप्पियं वंदामो णमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जुवासामो ।। वंदणाणुमोदण-पदं ११. देवाइ" ! समणे भगवं महावीरे ते देवे"एवं वयासी-'पोराणमेयं देवा ! जायमेयं देवा ! किच्चमेयं देवा ! करणिज्जमेयं देवा! आइण्णमेयं देवा ! अब्भणुण्णायमेयं देवा ! जण्णं भवणवइ-वाणमंतर-जोइसिय-वेमाणियदेवा अरहते भगवंते वंदंति १. कारावेह करेत्ता य कारावेत्ता (क, ख, ग, घ, ६. ओकिट्ठाए (घ)। १०. चंडाए चवलाए (क, ख, ग, घ, च, छ) । २. सर्वादशेषु एवमाणत्तियं' पाठोस्ति, किन्तु ११. जयणाए (क, ख, ग, घ, च, छ)। अर्थविचारणया तथा औपपातिक (६१ सूत्र) १२. आयाहिणपयाहिणं (क, छ) । अनुसत्य पायमाणत्तियं' पाठः स्वीकृत: 1 १३. देवाय (क, ख, ग, च, छ); तए णं देवा य 'एवमाणत्तियं' लिपिदोषाज्जात इति संभाव्यते। ३. सं० पा०--हट्टतुटु जाव हियया । १४. देवा (क, ख, ग, घ, च, छ) । ४. x (क, ख, ग, घ, च, छ) । १५. जुत्तमेयं देवा पोराणमेयं देवा किच्चमेयं देवा ५. अंजलि मत्थए (क, ख, ग, घ, च, छ) । ... (छ); पोराणमेतत् "जीतमेतत् अभ्यनु६. जोइरसाणं (घ, च)। ज्ञातमेतत्... करणीयमेतत् ..."आचीर्णमेतत.. ७. रयणाणं जाव (च, छ) ! ८. समोहणति (क, ख, ग, घ, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy