SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Jambudditapannatti Viti : Sā. Vr. patra 14 : "vannao" tti rddhastimit asamțddhā ityādi aupapātikopāngaprasiddhaḥ samasto’pi varrako drastavyaḥ cirātītamityādirvarņakastatpariksepi vanakhandavarna kasahitaaupapātikato'vaseyah "vannao" tti atra räjño "mahayāhimavantamahante" tyādikorājñāśca “sukumā)apāņīpāye" tyādikovarnakaḥ prathamopangaprasiddho'bhidhātavyah yathā ca sa mavasaraṇavarna kan tathaupapātikagranthādavaseyam "tae nam mihilāe naya. ie singhādage” tyadikan “jāva' pañjaliudā pajjuvāsanti' ti paryant amaupapātikagatamavagantavyam... evo pārgādavagantavyamiti „,143 : "yathaupapātike" evaṁ yathā prathamopāüge... nipātah, aupa pātikagamaścāyam ,,154 : yathaupapätike sarvo nagäravarnakastathä'träpi vacyah 155 : kiyadyāvadityāha-ürdhvan jānuni yeşām te urdhvajānavaḥ..... atra yāvatpadasaṁgrāhyah "appegaiyā domāsapariāyā” ityādikaḥ aupa pātikagrantho vistarabhayānna likhita ityavaseyam ..264 : evamuktakramera aupapātikagamena prathamopāngagatapāthena tävad vaktavyam yāyattasya räjñaḥ purato mahāśvāḥ „, 325 : výkşavarnanam prathamopāngato'vaseyam Surapannatti Vri patra 2 : "yāvacchabdenaupapātikagranthaprasipāditah samasto'pí varnakah äinnajanasamühā” ityadiko drasta vyah ., 2: tasyāpi caityasya varnako vaktavyah sa caupapätikagranthädava seyah 2: tasya rājñaḥ tasyāśca devyā aupapātikagranthokto var ako'bhidh.. tavyah „ 2: samavasaraṇavarnanam ca bhagavata aupapātikagranthādavaseyam ,, 3: "bahave uggā bhogā” ityādya upapātikagranthovaktam „ 3:atra yāvacchabdadidamaupapātikagranthoktam drastavyam Candrapannatri (Ms. Vrtti) patra 5 : aupapātikagranthaprasiddhaḥ samasto'pi varnako drastavyah sa ca granthagauravabhayānna likhyate kevalamitata evaupapātikādava seyaḥ „ 5: aupapātikagranthokto veditavyaḥ „ 5: tasya rājñastasyāśca devyā aupapātikagranthokto var ako'bhidhä tavyah . 5: samavasara navarnanam ca bhagavata aupapātikagranthädavaseyam ,, 6: "bahave uggá bhoga" iyādyaupapātikagranthoktam sarvamava seyam www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy