SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३६ पर उल्लेख किया है ।' एक स्थान पर जीवाभिगम चूर्णि का भी उल्लेख किया है । वृत्ति का ग्रन्थ परिमाण तीन हजार सात सौ श्लोक है:-- प्रत्यक्षरगणनातो ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र श्लोकानां सर्वसंख्यया ।। १. (क) रायपसेणियवृत्ति पृ० १०० आह च जीवाभिगममूलीका कृत्-विजयदृष्यं वस्त्रविशेषः इति । (ख) वही, पृ० १५८ आह च जीवाभिगममूलटीकाकार : अगंलाप्रासादा यत्रार्गला नियम्यन्ते इति । जीवाभिगम मूलटीकाकारेण आवर्तनपीठिका यत्रेन्द्रकोलको भवति इति । (ग) वही, पृ० १५६ आह च जीवाभिगममूलटीका कृत् कूटो माडभागः उच्छयः शिखरम् इति । आह च--- जीवाभिगममूलटीकाकृत् - श्रंकमयाः पक्षास्तदेकदेशभूता एवं पक्ष बाहवोऽपि ब्रष्टव्या इति । (घ) वही, पृ० १६० उक्तं च जीवाभिगममूलटीकाकारेण ओहाडणी हारग्रहणं ? महत् क्षुल्लकं च पुंछनी इति । (च) वही, पृ० १६१ आह च जीवाभिगममूलटीकाकृत् - नैषेषिकी निषीदनस्थानम् इति । (छ) वही, पृ० १६८ आह च जीवाभिगममूलटीकारः प्रकण्ठौ पोठविशेषी इति । (ज) वही, पृ० १६६ उक्तं च जीवाभिगममूलटीकायाम् -- प्रासादावतंसको प्रासादविशेषौ इति । (झ) वही, पृ० १७६ उक्तं च जीवाभिगममूलटीकायाम् – मनोगुलिका नाम पीठिका" इति । (ट) वही, पृ० १७७ उक्तं च जीवाभिगमसूलटीकाकारेण हयकण्ठी- हयकण्ठप्रमाणो रत्नविशेषों एवं सर्वेऽपि कण्ठा वाच्या इति । (ठ) वही, पृ० १८० उक्तं च जीवाभिगममूलटीकायाम् तैलसमुद्गको सुगन्धितैलाघारी ! (ख) वही, पृ० १८९ जीवाभिगममूलटीकायामपि ४६ – “उष्पित्यं वासयुक्तम्" इति । (ख) वही, पृ० १९५ दगमण्डपाः स्फाटिका मण्डप इति । (त) वही, पृ० २२६ जीवाभिगममूलटीकाकारः -- "विब्बोय णा - उपधानकान्युच्यन्ते" इति । Jain Education International उक्तं च जीवाभिगममूलटीकायाम् For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy