SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ तुलनात्मक ओवाइय सूत्र १४ राज-वर्णक जंबुद्दीवपण्णत्ती ३.२,३ अत्र राजवर्णकस्य प्रकारान्तरं चापि लभ्यते । देवी-वर्णक नायाधम्मकहाओ शराम नमोत्थु-पूर्वावस्था-वर्णक रायपसेण इयं सूत्र ८,७१४ नायाधम्मकहाओ ॥११११ ओवाइय सूत्र १५ ओवाइय सूत्र २१,५४ नमोत्थु-सूत्र बोवाइय सूत्र २१: रायपसेणइयं सूत्र ८: णमोत्थ णं अरहताणं भगवंताणं आइगराणं नमोत्थ णं अरहंताणं भगवंताणं आदिगराण तित्थगराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससी- तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं हाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयजीवदयाणं दीवो ताणं सरणं गई पइदा धम्मवर- गराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं दयाणं सरणदयाणं बोहिदयाणं धम्मदयाण धम्मवियदछउमाणं जिणाणं जावयाणं तिण्णाणं देसयाणं धम्मनायगाणं धम्मसारहीण धम्मवरतारयाणं मुताणं मोयगाणं बुद्धाणं बोया चाउरतचक्कवट्टीणं अप्पडिहय वरनाणदंसणधराणं सवण्णणं सव्वदरिमीणं सिवमयलमरुयमणतमक्ख- वियदृछाउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं यमब्वाबाहमपुणरावत्तगं सिद्धिगइणामधेज्जं ठाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वण्णणं सव्वसंपत्ताणं। दरिसीणं सिवमयलमस्यमणंतमक्खयमब्वाबाहम पुण रावत्तयं' सिद्धिगइनामधेयं ठाणं संपत्ताणं। १. २६२ सूत्रे नास्ति । ३. २६२ सूत्रे सिवं अयलं अरुअं अणतं अक्खयं २. १६ सूत्रे 'जाणए' पाठो विद्यते । अव्वाबाहं अपुणरावित्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy