SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं २०५ •एगं भागं कोढागारे छुभइ, एगं भागं अंतेउरस्स दलयइ, एगेणं भागेणं महतिमहालियं कूडागारसालं करेइ। तत्थ णं बहूहिं पुरिसेहिं 'दिण्णभइ-भत्त-वेयणेहि विउलं असणं पाणं खाइमं साइमं° उववखडावेत्ता बहूणं समण- माहण-भिक्खुयाणं पंथिय-पहियाणं परिभाएमाणे विहरइ॥ पएसिस्स समणोवासयत्त-पदं ७८६. तए णं से पएसी राया समणोवासए अभिगयजीवाजीवे' 'उवलद्धपुण्णपावे आसव-संवर-निज्जर-किरियाहिगरण-बंधप्पमोक्ख-कुसले असहिज्जे देवासुर-णाग-सूवण्णजक्ख-रक्खस-किण्ण र-किंयुरिस-गरुल-गंधव-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अण इक्कमणिज्जे, निग्गंथे पावयणे हिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लद्धठे गहियठे अभिगयठे पुच्छियठे विणिच्छियठे अट्टिमिजपेमाणुरागरत्ते अयमाउसो निगंथे पावयणे अट्ठे परमठे सेसे अणठे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे, समणे जिग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं पीढ-फलग-सेज्जा-संथारेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं ओसह-भेसज्जण य पडिलाभेमाणे-पडिलाभेमाणे बहहिं सीलव्वयगुण-वेरमण-पच्चवखाण-पोसहोववासेहि अप्पाणं भावेमाणे° विहरई॥ पएसिस्स रज्जोवरइ-पदं ७६०. जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च रठं च बलं च वाहणं च कोसं च कोट्टागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति ॥ सूरियकंताए सूरियकतेण मंतणा-पदं ७६१. तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए' 'चितिए पथिए मणोगए संकप्पे° समुप्पज्जित्था- जप्प भिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च रट्ठ" *च वलं च वाहणं च कोडागारं च पुरं च अंतेउरं च ममं जणवयं च अणाढायमाणे विहरइ, तं सेयं खलु मे पएसि रायं केण वि सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता' सूरियकंत कुमारं रज्जे ठवित्ता सयमेव रज्जसिरि 'कारेमाणीए पालेमाणीए" विहरित्तए त्ति कटु एवं संपेहेइ, संपेहित्ता सूरियकतं कुमारं सहावेइ, सद्दावेत्ता एवं बयासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभियं च णं रज्जं च 'रठं च वलं च वाहणं च कोसं च कोट्ठागारं च पुरं च° अंतेउर च ममं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता ! पएसिं रायं केणइ सत्थप्पओगेण वा 'अग्गिप्पओगेण वा मंतप्पओगेण वा विसप्पओगेण १. सं० पा०—पुरिसे हि जाव उवक्खडावेत्ता। ६. उववेत्ता (छ)। २. सं० पा०-समण जाव परिभाएमाणे । ७. कारेमाणी पालेमाणी (छ) । ३. सं० पा०-अभिगयजीवाजीवे विहरइ । ८. सं० पा०- रज्जं च जाव अंतेउरं । ४. सं० पा० --अज्झथिए जाव समुप्पज्जित्था । ९.सं० पा०-सत्थप्पओगेण वा जाव उहवेत्ता। ५. रट्टे जाव अंतेउरं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy