SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७८ रायपसेणइयं देवाणप्पिया ! पएसिस्स रण्णो धम्ममाइक्खेज्जा । बहुगुणतरं खलु होज्जा पएसिस्स रण्णो, तेसिं च बहणं दुपय-च उप्पय-मिय-पसु-पक्खी-सिरीसवाणं, तेसिं च बहूणं समण-माहणभिक्खुयाणं, तं जइ णं देवाणुप्पिया ! पएसिस्स रणो धम्ममाइक्खेज्जा बहुगुणतरं होज्जा सयस्स वि य णं जणवयस्स ।। केसिस्स पडिययण-पदं ७१६. तए णं केसी कुमार-समणे चित्तं सारहिं एवं वयासी-एवं खलु चउहिं ठाणेहिं चित्ता ! जीवे' केवलिपण्णत्तं धम्म नो लभेज्ज सवणयाए, तं जहाआरामगयं वा उज्जाण गयं वा समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ, नो अट्राई हेऊई पसिणाइं कारणाई वागरणाई पुच्छइ । एएण वि ठाणेणं चित्ता! जीवे' केवलिपण्णत्तं धम्मं नो लभइ सवणयाए। उवस्सयगयं समणं वा' 'माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेड णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ, नो अट्ठाई हेऊइं पसिणाई कारणाई वागरणाई पुच्छइ° । एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्म नो लभइ सवणयाए। गोयरग्गगय" समणं वा माहणं वा •णो अभिगच्छइ णो वंदइ णो णमंसह जो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ णो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ, नो अट्ठाई 'हेऊइं पसिणाइं कारणाई वागरणाइं° पूच्छइ । एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्मं नो लभइ सवणयाए । जत्थ वि य" णं समणेण वा माहणेण वा सद्धि अभिसमागच्छइ तत्थ 'वि य" णं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्टाई 'हेऊई पसिणाई कारणाई वागरणाई° पुच्छइ । एएण वि ठाणेणं चित्ता ! जीवे केवलिपण्णत्तं धम्म नो लभइ सवणयाए। एएहि च णं चित्ता ! चरहिं ठाणेहिं जीवे केवलिपण्णत्तं धम्म लभइ सवणयाए, तं जहाआरामगयं वा उज्जाणगयं वा समणं वा माहणं वा अभिगच्छइ वंदइ नमसइ 'सक्कारेड सम्माणेइ कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ, अट्ठाइं" 'हेऊई पसिणाई कारणाई १. जीवा (क, छ)। तिष्ठति इदं प्रथमं कारणम्', एवं मूलपाठलब्धं २. जीवा (छ) । धर्माऽश्रवणस्य चतुर्थं कारणं धर्मश्रवणस्य ३. सं० पा०-समणं वा तं चेव जाव एएण। प्रथमकारणत्वेन निर्दिष्टम् । ४, बत्तिकृता 'प्रातिहारेण पीठफलकादिना नामन- ५. सं० पा०-माहणं वा जाव पज्जूवासेइ। वयतीत्यादि तृतीयम्, गोचरगतं न अशनादिना ६, ६. सं० पा०-अट्ठाई जाव पुच्छइ । प्रतिलाभयति–इत्यादि चतुर्थम' कारणं स्वी- ७. x (क, च, छ) । कृतं तथा 'यत्रापि श्रमणः-साधुः माहन:- ८.X (क, च, छ) । परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि १०.सं. पा.-नमंसइ जाव पज्जुवासेइ । हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न ११. सं० पा०--अट्ठाई जाव पुच्छइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy