SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १६० रायपसेणइयं चउम्मुहेसु महापहपहेसु पागारेसु अट्टालएस चरियास दारेस् गोपुरेस तोरणेस आरामेस उज्जाणंसु काणणेसु वणेसु वणसंडेसु वणराईसु अच्चणियं करेंति, करेता जेणेव सूरियाभे देवे' 'तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता तमाणत्तियं पच्चप्पिणंति ।। ० नंदापुक्खरिणी-गमण-पदं . ६५६. तए' णं से सूरियाभे देवे जेणेव गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता नंदं पुक्खरिणि पुरस्थि मिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुहति, पच्चोरुहित्ता हत्थपाए पक्खालेइ, पक्खालेत्ता गंदाओ पुक्खरिणीओ पच्चुत्तरेइ, पच्चुत्तरेत्ता जेणेव सभा सुधम्मा तेणेव पहारेत्थ गमणाए ।। • सुहम्मसभा-निसीदण-पदं ६५७. तए णं से सूरियाभे देवे चउहि सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहि अण्णे हि य' वहूहिं सूरियाभविमाणवासीहिं वेमाणिएहि देवेहि य देवीहि य सद्धि संपरिण्डे सविड्ढीए' 'सव्वजुतीए सव्ववलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सम्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसहसण्णिनाएणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-पडुप्पवाइयरवेणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरय-मुइंग-दुंदुहिनिग्घोस नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ, उवागच्छित्ता सभं सुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसति, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे ।। ६५८. तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमिल्लेणं चत्तारि सामाणियसाहस्सीओ च उसु भद्दासणसाहस्सीसु निसीयंति ।। ६५६. तए णं तस्स सूरियाभस्स देवस्स पुरथिमेणं चत्तारि अग्गम हिसीओ चउसु भद्दासणेसु निसीयंति ।। ६६०. तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरत्थिमेणं अभितरियाए परिसाए अट्ठ देवसाहस्सीओ अट्ठसु भद्दासणसाहस्सीसु निसीयंति ॥ ६६१. तए णं तस्स सूरियाभस्स देवस्स दाहिणणं मज्झिमाए परिसाए दस देवसाह१. सं० पा०-देवे जाव पच्चप्पिणंति । ५. सं० पा०-सव्विड्ढीए जाव नाइयरवेणं । २. वृत्तौ (पृष्ठ २६८) भिन्नः पाठो व्याख्या- ६.४१ सूत्रे उत्तरेणं पाठोस्ति तदनुसारेणात्राप्यसौ तोस्ति–ततः सूर्याभदेवो बलिपीठे बलिवि- युज्यते । जीवाजीवाभिगमे (३५५८) मर्जन करोति, कृत्वा चोत्तरपूर्वा नन्दापुष्क- प्यस्मिन्नेव प्रकरणे चासौ विद्यते । रिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति ७. ४२ सूत्रे 'चत्तारि भद्दासणसाहस्सीओ' इति अनूप्रविश्य च हस्तौ पादौ प्रक्षालयति । पाठोस्ति । अत्र 'चउसु भद्दासणेसु निसीयंति' द्रष्टव्यं जीवाजीवाभिगमस्य ३।५५६ सूत्रम् । तत्र संभवतः सपरिवारवर्णने साहस्सीओ इति ३. x (क, ख, ग, घ, च, छ) । पाठः कृतः। ४. वेमाणिय (क, ख, ग, घ, च, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy