SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५८ रायपसेणइयं मिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थग परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता'। ४७५. जेणेव अभिसेयभंडे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामसित्ता अभिसेयभंडं लोमहत्थएणं पमज्जइ, पमज्जित्ता' ।। ४७६. जेणेव अभिसेयसभाए वहुमज्झदेसभाए तेणेव उवागच्छइ, उवागच्छित्ता' ।। ४७७. जेणेव अभिसेयसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता--- ४७८-४६५. (जहा २६४-३१२ सुत्ताणि तहेव णेयवाणि) । ४६६. अभिसेयसभं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ४६७-५१३. (जहा ३१३-३३० सुत्ताणि तहेव णेयवाणि) ५१४. जेणेव अभिसेयसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता । ५१५. जेणेव अभिसेयसभाए पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता-- ५१६-५३३. (जहा ३३२-३५० सुत्ताणि तहेव णेयव्वाणि) । ० अलंकारसभापवेस-पदं ५३४. जेणेव अलंकारियसभा तेणेव उवागच्छइ, उवागच्छित्ता अलंकारियसभं पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थग परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता ॥ ५३५. जेणेव अलंकारियभंडे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता अलंकारियभंडं लोमहत्थएणं पमज्जइ, पमज्जित्ता' ।। ५३६. जेणेव अलंकारियसभाए बहुमज्झदेसभाए तेणेव उवागच्छइ, उवागच्छित्ता। ५३७. जेणेव अलंकारियसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता५३८-५५५. (जहा २६४-३१२ सुत्ताणि तहेव णेयव्याणि) । ५५६. अलंकारियसभं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता ५५७-५७३. (जहा ३१३-३३० सुत्ताणि तहेव णेयवाणि) । ५७४. जेणेव अलंकारियसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता ॥ ५७५. जेणेव अलंकारियसभाए पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता-- ५७६-५६३-- (जहा ३३२-३५० सुत्ताणि तहेव णेयव्वाणि) ॥ १,२. राय० सू० २६४। ३. राय० सू० २६३ । ४. राय० सु० ३३१ । ५.६. राय० सू० २६४ । ७. राय० सू० २६३ । ८. राय० सू० ३३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy