SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५६ रायपसेणइस दलयित्ता ३५२. जेणेव मणिपेढिया जेणेव सीहासणे 'तेणेव उवागच्छइ. उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता तं चेव ॥ ३५३. जेणेव मणिपेढिया जेणेव देवसयणिज्जे 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता मणिपेढियं च देवसयणिज्जं च लोमहत्थएणं पमज्जइ, पमज्जित्ता तं चेव ॥ ३५४. जेणेव मणिपेढिया जेणेव खुड्डागमहिंदज्झए' 'तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामसइ, परामु सित्ता मणिपेढियं च खुड्डागमहिंदज्झयं च लोमहत्थएणं पमज्जइ पमज्जित्ता तं चेव' । ३५५. जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, परामुसित्ता फलिहरयणपामोक्खाइं पहरणरयणाई लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्नेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं 'जाव आभरणारुहणं आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेइ, करेत्ता कयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता धूवं दलयइ, दलयित्ता ३५६. जेणेव सभाए सुहम्माए बहुमज्झदेसभाए' तेणेव उवागच्छइ, उवागच्छित्ता जाव धूवं दलयइ, दलयित्ता ३५७. जेणेव सभाए सुहम्माए दाहिणिल्ले दारे' 'तेणेव उवागच्छइ, उवागच्छित्ता१.सं० पा०-सीहासणे तं चेव । जेणेव देवसयणिज्जे तेणेव-इति पाठोस्ति २. राय० सू० २६४। किन्तु जेणेव मणिपेढिया जेणेव देवसयणिज्जे' ३. सं० पा०--देवसयणिज्जे तं चेव । अयं पाठः पूर्वपंक्तावेवागतस्तेन पुनर्न युज्यते । ४. राय० सू० २६४1 १०. राय० सू० २६३ । ५. सं० पा०—खुड्डागमहिंदज्झए तं चव। ११. सं० पा०-दाहिणिल्ले दारे तहेव अभिसेयस६. राय० सू० २६४।। भासरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी ७. पहरणकोसं चोप्पालं (क, ख, ग, घ, च, छ); जेणेव हरए तेणेव उवागच्छइ २त्ता तोरणे २४६ सूत्रस्य सन्दर्भ आदर्शगत: पाठः सम्यग य तिसोवाणे य सालिभंजियाओ बालरूवए न प्रतिभाति । य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ ८.सं० पा.---पुष्फारुहणं आसतोसत्त जाब २ ता तहेव सीहासणे च मणिपेढियं च सेसं धूवं । तहेब आययणसरिसं जाव पुरथिमिल्ला नंदा ६. प्रस्तुतसुत्रस्य तथा जीवाजीवाभिगमस्य (पत्र पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवा२५७) सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च गच्छइ २त्ता जहा अभिसेयसभा तहेव सब्वं निका पूर्ववत् करोति-इति विवरणानुसारी जेणेव ववसायसभा तेणेव उवागच्छइ २ ता पाठोत्र स्वीकृतः । यद्यपि प्रतिषु जेणेव सभाए तहेव लोमहत्थयं परामसइ, पोत्थयरयणे लोमसुहम्माए बहमज्झदेसभाए जेणेव मणिपेढिया हत्थएणं पमज्जाइ २ ता दिव्वाए दगधाराए For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy