SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सुरियाभो सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ || चेइयरुषख पदं २२७. तासि णं मणिपेढियाणं उवरि पत्तेयं पत्तेयं चेइयरुवखे पण्णत्ते । से णं चेइयरुक्खा अट्ठ जोयणाई उड्ढं उच्चत्तेणं, अद्धजोयणं उव्वेहेणं, दो जोयणाई खंधो, 'अद्धजोयणं विक्खंभेणं", छ जोयणाई विडिमा, बहुमज्झदेसभाए अट्ठ जोयणाई आयाम विक्खंभेणं', साइरेगाई अट्ट जोयणाई सव्वग्गेणं पण्णत्ता || २२८. तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते, तं जहा -- वइरामयमूलसुपट्ठियविडिमा' रिट्ठामय 'विउलकंद वेरुलिय" - रुइलखंधा सुजायवरजायरूवपढमगविसालसाला नाणामणिमयरयणविविहसाहृप्पसाह - वेरुलियपत्त-तवणिज्जपत्तबिंटा जंबूणय-रत्त-मउय-सुकुमाल पवाल 'पल्लव-वरंकुधरा" विचित्तमणि रयणसुरभि - कुसुम'फल-भर'"- नमियसाला 'सच्छाया सप्पभा सस्सिरीया सउज्जोया" अहियं नयणमणणिव्वुइकरा' अमयरससमरसफला' पासादीया दरिसणिज्जा अभिरुवा पडिवा" 11 ० १. अदुजोयणाई (क, ख, ग, घ, च, छ ); 'अजtयणं विक्खंभेणं' एष वृत्त्यनुसारी पाठोस्ति । प्रत्यनुसारी पाठ इत्थमस्ति- 'अट्ठ जोयणाई विक्खंभेणं' प्रतीनां 'अट्ठ जोयणाई' एष पाठः अशुद्धः प्रतीयते । जीवाजीवाभिगमे ( ३।३८६) 'अद्धजोयणं विक्खभेणं' इत्येव पाठो दृश्यते । २. विष्कम्भेन (वृ) 1 ३. सुविडिमा (क, ख, ग, घ, च, छ ) । ४. विउलाकंदा वेरुलिया (क, ख, ग, घ, च), वृत्तौ 'विउल' शब्दो न व्याख्यातः । ५. सोभियावरंकुरग्गसिहरा ( क, ख, ग, घ, च, छ) । ६. भरभरिय (क, ख, ग, घ, च, छ) । ७. x (क, ख, ग, घ, च, छ) । ८. मणतयणणि° (क, ख, ग, घ, च, छ) । ६. फला सच्छाया सप्पभा सस्सिरिया सउ जोया (क, ख, ग, घ, च I १०. २२० सूत्रानन्तरं प्रस्तुतसूत्रस्य वृत्ती एवं व्याख्यातमस्ति - एते च चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवक - छत्रोपग- शिरीष- सप्तपर्ण - दधिपर्ण-लो-ध-चन्दन-नीप- कुटज पनस-ताल Jain Education International १३१ तमाल- प्रियाल- प्रियङ्गु पारापत राजवृक्ष नन्दिवृक्षः सर्वतः समन्तात् सम्परिक्षिप्ता, ते च तिलका यावन्नन्दिवृक्षा मूलमन्तः कन्द मन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद् वक्तव्यं यावत् परिपूर्ण लतावर्णनम् । प्रयुक्तादर्शषु एतद्व्याख्यानुसारी पाठो नैव लभ्यते । किन्तु जीवाजीवाभिगस्य आदर्शेषु तादृश: पाठो लभ्यते स चैवमस्ति - तेणं चेइयरुक्खा अण्णेहि बहूहि तिलय-लवयछत्रोग- सिरीस सत्तिवण्ण-दहिवण्ण -लोद्ध-धवचंदण - (अज्जुण ? ) नीव - कुडय कथंब - पणस - ताल-तमाल- पियाल-पियंगु पारावय-रायरुक्खदिक्तेहि सव्वओ समता संपरिक्खित्ता । ते णं तिलया जाव नंदिरुक्खा कुस - विकुस - विसुद्ध - रुक्खमूला मूलमंतो कंदमंतो जाव सुरम्मा । ते णं तिलया जाव नंदिरुक्खा अण्णाहि बहूहि परमलयाहि जाव सामलयाहि सव्वतो समता संपरिक्खित्ता । ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव परिवाओ (जीवा० ३।३८८ - ३६० ) । जीवाजीवाभिगमस्य वृत्तावपि एष व्याख्यातोस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy