SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२८ रायपसेणइयं ० पासायव.सग-पदं २०५. से णं मूलपासायवडेंसगे' अण्णेहिं उहिं पासायव.सएहिं तयधुच्चत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिखित्ते' । ते णं पासायवडेंसगा अड्ढाइज्जाई जोयणसयाई उड्ढे उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं अब्भुग्गयमूसिय जाव वण्णओ' भूमिभागो उल्लोओ' सीहासणं सपरिवारं भाणियव्वं अट्ठ मंगलगा झया छत्ताइच्छत्ता' ।। २०६. ते णं पासायवडेंसया अण्णेहिं चउहिं पासायवडेंसएहिं तयद्धच्चत्तप्पमाणमेत्तेहि सव्वओ समंता संपरिखित्ता । ते णं पासावडेंसया पणवीसं जोयणसयं उड्ढं उच्चत्तेणं, वाट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं, अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठ मंगलगा झया छत्तातिच्छत्ता ।। २०७. ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायव.सएहिं तदछुच्चत्तप्पमाणमेत्तेहि सब्वओ समंता संपरिक्खित्ता। ते णं पासायवडेंसगा वावठिं जोयणाइं अद्धजोयणं च उड्ढे उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खं भेणं वण्णओं उल्लोओ सीहासणं अपरिवारं अट्ठट्ट" मंगलगा झया छत्तातिछत्ता ।। २०८. ते" पासायव.सया अण्णेहिं चउहि पासायवडेंसगेहिं तदद्धच्चत्तप्पमाणमेहि सव्वतो समता संपरिक्खित्ता । ते णं पासायवडेंसगा एक्कतीस जोयणाई कोसं च उड्ढं उच्चत्तेणं, पन्नरसजोयणाई अड्ढाइज्जे कोसे विक्खंभेणं, अब्भुग्गयमूसिय वण्णो भूमिभागो जाव" झया छत्तातिछत्ता ।। • सुहम्म-सभा-पदं २०६. तस्स णं मूलपासायवडेंसयस्स उत्तरपुरथिमेणं, एत्थ णं सभा सुहम्मा पण्णत्ताएग जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं, बाबत्तरि जोयणाई उड्ढं उच्चत्तेणं, अणेगखंभसयसन्निविट्ठा जाव" अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणाइया अच्छा जाव पडिरूवा।। १. पासाय' (क, ख, ग, घ, च, छ) । व्याख्यातम् । यथा-'ते पि प्रासादावतंसका २. परिक्षिप्तः (व)। अन्यश्चतुर्भिः प्रासादावतंसकस्तदोच्चत्व ३. राय० सू० १३७ ।। प्रमाणैः अनन्तरोक्तप्रासादावतंसकार्टोच्रत्व४. राय० सू० २४-३४ । प्रमाणैर्मूलप्रासादावतंसकापेक्षया षोडशभाग५. राय० सू० ३७-४४ । प्रमाण; सर्वतः समंतात् संपरिक्षिप्ताः; ६. राय० सू० २१-२३ । तदर्बोच्चत्वप्रमाणमेव दर्शयति- एकत्रिशतं ७. राय सु० १३७ । योजनानि क्रोशं च ऊर्ध्वमुच्चस्त्वेन पंचदश८. राय० सू० २४-३४ । योजनानि अर्द्धतृतीयांश्चैवक्रोशान् विष्क६. सपरिवारं (क, ख, ग, घ, च, छ) । म्भतः । एतेषामपि स्वरूपादि वर्णनमनन्त१०. पासायउवरि' अट्ट (क, ख, ग, घ, च, छ)। रोक्तम् । ११. 'च, छ' प्रत्योरेतत्सूत्रं नैव दृश्यते । वृत्तो १२. राय० सु० २०५ । (० २१३) अर्द्धतृतीयक्रोशाधिकपंचदश १३. राय० सू० ३२ । योजनोनिां प्रासादावतंसकानां सूत्रमस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy