SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं ईहामिअ-उसभ-तुरग-नर-मगर-विहग - वालग-किन्नर-रुरु - सरभ-चमर - कुंजर- वणलयपउमलयभत्तिचित्तं णामं दिव्वं पट्टविहिं उवदसति ।। ८४. एगओवक, 'एगओखहं दुहओखह', 'एगओचक्कवालं दुहओचक्कवालं चक्कद्धचक्कवालं" णामं दिव्वं पट्टविहिं उवदंसेंति । ८५. चंदावलिपविभत्ति च' सूरावलिपविभत्ति च वलयावलिपवित्ति च हंसावलिपविभत्ति च एगावलिपवित्ति च तारावलिपविभत्ति च 'मुत्तावलिपवित्तिं च कणगावलिपविभत्ति च रयणावलिपवित्तिं च 'आवलिपविभत्ति च" णामं दिव्वं गट्टविहिं उवदंसेंति ॥ ८६. चंदुग्गमणपविभत्ति च सूरुन्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णाम दिव्वं णट्टविहि" उवदंसें ति ।। ८७. चंदागमणपविभत्ति च सुरागमणपविभत्तिं च आगमणागमणपविभत्तिं च णामं दिव्वं णविहि उवदंसेंति । ८८. चंदावरणपवित्ति च सूरावरणपविभत्ति च आवरणावरणपविभत्तिं च णाम दिव्वं पट्टविहिं उवदंसेंति ॥ ९. चंदत्थमणपविभत्ति च सूरत्थमणपविभत्ति च अत्थमणत्थमणपविभत्ति च णामं दिव्वं पट्टविहि उवदंसेति ॥ ६०. चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्तिं च 'रक्खस-महोरग-गंधव्वमंडलपविभत्तिं च मंडलपविभत्तिं च णामं दिव्वं गट्टविहिं उवदंसेति ।। ६१. 'उसभमंडलपविभत्तिं च सीहमंडलपविभत्तिं च", हयविलंबियं गयविलंबियं, 'हयविलसियं गयविलसियं", मत्तहयविलसियं मत्तगयविलसियं, 'मत्तयविलंबियं मत्तगयविलंबियं" दुयविलंबियं णामं दिव्वं गट्टविहिं उवदंसेंति ॥ ६२. सागरपविभत्तिं च नागरपविभत्तिं च सागर-नागरपविभत्तिं च णामं दिव्वं णट्टविहिं उवदंसेंति ।। ६३. नंदापविभत्तिं च चंपापविभत्तिं च नंदा-चंपापविभत्तिं च णामं दिव्वं पट्टविहिं १. ४ (ख, ग, वृ)। गागमणपवित्ति, क्वचिद् एतद् नास्ति । अत्र २. चक्कदुचक्कवालं (क, घ) । जीवाजीवाभिगमवृत्ति (पत्र २४६) रपि द्रष्टव्या ३. वा (घ)। ७. गट्टविहं (घ, च, छ)। ४. वलियालि ' (क, ख, ग) । ८. x (व)। ५. कणगावलिपवित्तिं च मुत्तावलिपविभत्ति च ६. उसभल लियविक्कंतं सीहललियविक्कंतं (क,ख, (घ)। ग, घ, च, छ) । ६. ४ (क, ख, ग, घ, च, छ) । आदर्शषु एतेषां १०. x (क, ख, ग, घ, च, छ) । नाट्यविधीनां पाठ: सर्वत्र एकरूपो नास्ति । ११. ४ (क, ख, ग, घ, च, छ)। क्वचित् नाट्यविधेमौलिक नाम लिखितमुप- १२. सगडुद्धियपवित्ति च सागर (क, ख, ग, घ, लभ्यते, यथा---उग्गमणुगमणपविभत्ति आगम- च, छ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy