________________
विषयानुक्रम
ओवाइयं
समोसरण-पयरणं सूत्र १ से १
पृ०१ से २१ चंपानयरी-बण्णग-पदं १, पुण्णभद्दचे इय-वण्णग-पदं २, वणसंड-वण्णग-पदं ३, असोगपायव-वण्णगपदं ८, पुढविसिलापट्टय-वणग-पदं १३, कूणिय राय-वण्णग-पदं १४, धारिणोदेवी-वष्णग-पदं १५, पवित्ति-वाउय-पदं १६, महावीर-वण्णग-पदं १६, पवित्ति-वाउयस्स निवेदण-पदं २०, सविहिणमोत्य-पदं २१, भगवओ उवागम-पदं २२, समण-वण्णम-पदं २३, निग्गंथ-वण्णग-पदं २४, थेर-वष्णग-पदं २५, अणगार-वण्णग-पदं २७, अपडिबंध-विहार-पदं २८, तवोवहाण-वण्णग-पदं ३०, अणगार-वण्णग-पदं ४५, भवणवासि-वण्णग-पदं ४७, वाणमंतर-वष्णग-पदं ४६, जोइसिय. वण्णग-पदं ५०, वेमाणिय-वण्णग-पदं ५१. परिसा-निगमण-पदं ५२, पवित्ति-वाउयस्स निवेदणपदं ५३, सविहि-णमोत्थ-पदं ५४, बलवाउय-निद्देस-पदं ५५, हत्थिवाउय-निद्देस-पदं ५६, जाणसालिय-निद्देस-पदं ५८, णय रगुत्तिय-नि हेस-पदं ६०, बलवाउयरस निवेदण-पदं ६२, कणियसज्जा-पदं ६३, परिकरसज्जा-पदं ६४, कूणियस्स निगमण-पदं ६५, आसीवयण-पदं ६८, कुणिय-पज्जुवासणा-पदं ६६, देवी-पज्जुवासणा-पदं ७०, धम्मदेसणा-पदं ७१, धम्मपडिवत्ति-पदं
७८, परिसा-पडिगमण-पदं ७६, कूणिय-पडिगमण-पदं ८०, देवी-पडिगमण-पदं ८१ । ओवाइय-पयरणं सूत्र १२ से १९५
पृ०५१ से ७७ गोयम-वष्णग-पदं ८२, कम्मबंध-पदं ८४, रइय-उववाय-पदं ८७, वाणमंतर-उववाय-पदं ८८, जोइसिय-उववाय-पदं ६४, कंदप्पिय-उववाय-पदं ६५, परिवायग-चरिया-पदं १६, अम्मडअंतेवासि-पदं ११५, अम्मड-चरिया-पदं ११८, दढप इण्ण-पदं १४१, देवकिब्बिसिय-उववाय-पदं १५५, सहस्सार-उववाय-पदं १५६, आजीवयाण अच्चुय-उवाय-पदं १५८, समणाणं आभिओगिय-उववाय-पदं १५६, णिण्हगाणं गेवेज्ज-उववाय पदं १६०, देस-विरय-वण्णग-पदं १६१, सव्वविरय-वष्णग-पदं १६३, केवलिसमुग्घाय-पदं १६६, जोग-निरोह-पदं १८१, सिद्ध-वष्णग-पदं १८३, ईसीपभारापुढवी-वण्णग-पदं १६२, सिद्ध.वष्णग-पदं १६५ ।