________________
६८
मोबाइम
पट्टणासम-संबाह-सण्णिवेसेसु पव्वइया समणा भवंति, तं जहा~-अत्तुक्कोसिया' परपरिवाइया भइकम्मिया भज्जो-भज्जो कोउयकारगा। ते गं एयारवेणं विहारेणं विहरमाणा वहई वासाई सामण्णपरियाग पाउणंति. पाउणित्ता तस्स ठाणस्स अणालोइयपदिक्कता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, तहि तेसि ठिई, तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! बावीसं सागरोवमाई ठिई पण्णत्ता। अस्थि णं भंते ! तेसि देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमे इ वा ? हंता अस्थि । ते णं भंते ! देवा परलोगस्स आराहगा? जो इणठे समठे ॥ णिण्हगाणं गेवेज्ज-उववाय-पदं
१६०. सेज्जे इमेगामागर"-णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडब-पट्टणासम-संवाह-सण्णिवेसेसु णिण्हगा भवंति, तं जहा-बहुरया, जीवपएसिया, अव्वत्तिया, सामुच्छेइया', दोकिरिया, तेरासिया, अबद्धिया" इच्चेते सत्त पवयणणिण्हगा केवलं चरियालिंग-सामण्णा मिच्छट्टिी वहहिं असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा बुप्पाएमाणा विहरित्ता 'बहूई वासाई सामण्णपरियागं पाउणंति, पाउणित्ता" कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवत्ताए उववत्तारो भवंति । तहि तेसिं गई, "तहि तेसि ठिई, तहिं तेसि उववाए पण्णत्ते । तेसिणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! एक्कतीसं सागरोवमाई ठिई पण्णत्ता । अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अत्थि । ते णं भंते ! देवा परलोगस्स आराहगा? णो इणठे समठे ॥ देस-विरय-वण्णग-पदं
१६१. सेज्जे इमे गामागर'-*णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंबपट्टणासम-संवाह-सण्णिवेसेसु मणुया भवंति, तं जहा-'अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोई" धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्ति कप्पेमाणा सुसीला" सुव्वया सुप्पडियाणंदा साहूहिं, एगच्चाओ" पाणाइवायाओ १. अत्तुक्कसिया (ग)।
६. सं० पा०-गामागर जाव सण्णिवेसेसु । २. सं० पा०-बावीसं सागरोवमाइं ठिई परलो- १०. १६३ सूत्रे 'अणारंभा अपरिग्गहा' इति पाठो गस्स अणाराहगा सेसं तं चेव ।
विद्यते । तथैव पद्धत्या अत्रापि चिहान्तर३. सं० पा०-गामागर जाव सण्णिवेसेसु ।
बतिपाठो युज्यते । सूत्रकृताने (२।२।७१) पि ४. सामुच्छिया (क, ख); सामुच्छित्तिया (ग)। एष पाठो लभ्यते । ५. अन्वद्धिया (क, ख, ग)।
११. धम्मप्पलोइया (ग)। ६. मिच्छद्दिट्टिहिं (क, ग)।
१२. सूत्रकृताङ्गे (२।२।७१) एतत्पदं दृश्यते । ७. ४ (क)।
प्रस्तुतसूत्रस्य पाठशोधनाय अप्रयुक्तेषु आदर्शेषु ८. सं० पा०-एक्कतीसं सागरोवमाइं ठिई एतत्पदं लभ्यते । प्रलोगस्स अणाराहगा।
१३. एगइयाओ (वृपा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org