________________
समोसरण -परणं
४७
माया अत्थि पिया अस्थि रिसओ, अत्थि देवा अत्थि देवलोया, अत्थि सिद्धा अस्थि सिद्धी अस्थि परिणिव्वाणे अत्थि परिणिव्वया, अस्थि पाणाइवाए मुसावाए अदत्तादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे अस्थि पेज्जे दोसे कलहे अब्भक्खाणे पेरणे परपरिवाए अरइरई मायामोसे मिच्छादंसणसल्ले, अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदत्तादाणवेरमणे मेहुणवेरमणे परिग्गवेरमणे' 'अस्थि कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे पेज्जविवेगे दोसविवेगे कलहविवेगे अब्भक्खाणविवेगे पेसुण्ण विवेगे परपरिवाय विवेगे अरतिरति विवेगे मायामोस विवेगे मिच्छादंसणसल्ल विवेगे', सव्वं अस्थिभाव अतिथ त्ति वयइ, सव्वं णत्थिभावं णत्थि त्ति वयइ, सुचिष्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति फुसइ पुण्णपावे पच्चायंति जीवा सफले कल्लाणपावए ॥
७२. धम्मम इक्खइ - इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए' संसुद्धे पडिपुणे या सल्लत्तणे सिद्धिमगे मुत्तिमग्गे 'णिज्जाणमग्गे णिव्वाणमग्गे" अवितहमविसंधि' सव्वदुक्खपही मग्गे । इत्थंठिया' जीवा सिज्झति बुज्झति मुच्चंति परिणिव्वायंति सन्दुकखाणमंतं करोति । एगच्चा पुण एगे भयंतारो" पुव्वकम्मावसेसेणं अण्णय रेसु देवलो - एस देवत्ताए उक्वत्तारो भवंति - महढिएसु' 'महज्जुइएसु महन्वलेसु महायसेसु° महासोक्खेसु महाणुभागेसु दूरंगइएस चिरट्ठिइएसु । ते णं तत्थ देवा भवंति महिड्डिया ' * महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा दूरंगइया चिरद्विइया हारविराइयवच्छा" "कडग-तुडिय-थं भियभुया अंगय-कुंडल-मट्ठगंड- कण्णपीढधारी विचित्तहत्याभरणा विचित्तमाला - मउलि-मउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवर मल्लाणुलेवणा भासुरखोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेण दिव्वेणं संधारणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्बाए पभाए दिव्वाए छाया दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जीवेमाणा प्रभासे माणा कप्पोवगा गतिकल्लाणा आगमेसिभद्दा " "पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥
७३. तमाइक्खइ -- एवं खलु चउहि ठाणेहि जीवा गेरइयत्ताए कम्मं पकरेंति, पकरेत्ता रइएसु उववज्जंति, तं जहा -- महारंभयाए महापरिग्गहयाए पंचिदियवहेणं कुणिमाहारे ।
• एवं खलु चउहिँ ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पकरेंति, पकरेत्ता १. सं० पा० – परिग्गहवेरमणे जाव मिच्छादंसणसल्ल विवेगे ।
२. मिच्छादंसण सल्लवे रमणे ( ख ) 1
३. केवलि ( ख, ग ); केवले (बु) 1
४. जिव्वाणमग्गे णिज्जाणमग्गे (क, ग ) ।
५. अवितमविसंधे ( क ) ; (ख) 1
६. इहट्टिया (ग, बृ.) ।
Jain Education International
अवित हमसंदि
७. भवंता (क) 1
८. सं० पा० -- महिड्दिएसु जाव महासोक्खेसु । ६. सं० पा० - महिड्डिया जाव चिरट्टिया ।
१०. सं० पा०-हारविराइयवच्छा जाव पभासे
माणा ।
११. सं० पा० - आगमेसिभद्दा जाव पडिख्वा । १२. सं० पा० एवं एएणं अभिलावेणं तिरिक्खजोगिए ।
For Private & Personal Use Only
www.jainelibrary.org