________________
च उत्थं अज्झयण (सगडे)
७५६ अण्णे य तत्थ बहवे पुरिसा दिण्णभइ-भत्त-वेयणा बहवे अए य जाव महिसे य सारक्खमाणा संगोवेमाणा' चिट्ठति । अण्णे य से वहवे पुरिसा दिण्णभइ-भत्त-वेयणा बहवे अए य जाव महिसे य जीवियाओ ववरोति, ववरोवेत्ता मंसाई कप्पणीकप्पियाई करेंति, करेत्ता छन्नियस्स छागलियस्स उवणेति । अण्णे य से बहवे पुरिसा ताई बहुयाइं अयमसाइं जाव महिसमसाइ य तवएसु य कवल्लीसु य कंदुसुय भज्जणेसु य इंगालेसु य तलेंति य भज्जति य सोल्लेंति य, तलेत्ता य भज्जेत्ता य सोल्लेत्ता य तो रायमग्गंसि वित्ति कप्पेमाणा विहरति । अप्पणा वि य' णं से छन्निए छागलिए तेहि वहूहि अयमंसेहि य जाव महिसमंसेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महुं च मेरगं च जाइंच सीधं च पसण्णं च आसाएमाणे वोसाएमाणे परिभाएमाणे परि जेमाणे
विहर।। १७. तए णं से छन्निए छागलिए एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं
पावकम्म कलिकलुसं समज्जिणित्ता सत्त वाससयाई परमाउं पाल इत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उक्कोसेणं दससागरोवमठिइएसु नेरइएसु
नेरइयत्ताए उववणे ॥ सगडस्स वत्तमाणभव-वण्णग-पदं १८. तए णं सा सुभद्दस्स सत्थवाहस्स भद्दा भारिया जायनिंदुया यावि होत्था
जाया-जाया दारगा विणिहायमावज्जति ।। १६. तए णं से छन्निए छागलिए चोत्थीए पुढवीए अणंतरं उव्वट्टित्ता इहेव
साहंजणीए नयरीए सुभद्दस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि पुत्तत्ताए
उववण्णे ॥ २०. तए णं सा भद्दा सत्थवाही अण्णया कयाइ नवण्हं मासाणं बहुपडिपुण्णाणं
दारगं पयाया। २१. तए णं तं दारगं अम्मापियरो जायमेत्तं चेव सगडस्स हेटूओ ठवेंति, दोच्चं पि
गिण्हावेंति, अणुपुव्वेणं सारक्खंति संगोवेंति संवड्डेति, जहा उज्झियए जाव'
१. संगोयमाणा (क)।
३. कप्पिणी° (ख)। २. चिटुंति । अण्णे य से बहवे पुरिसा अयाण ४. कंडुसु (स, ग)।
य जाव गिहंसि संनिरुद्धा चिट्रति (क, ग, ५. ४ (क)। घ); असौ पाठः नावश्यक: प्रतिभाति। ६. वि०१२।४७,४८१ अस्याः पूर्वपाठे समागतोस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org