________________
तय अभय (भग्ग सेणे )
अपुरिसक्कार रक्कमे धारणिज्जमिति कट्टु जेणेव पुरिमताले नयरे, जेणेव महब्बले राया, तेणेव उवागच्छर, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु महब्बलं रायं एवं वयासी - एवं खलु सामी ! अभग्गसेणे चोरसेणावई विसमदुग्गगहणं ठिए गहियभत्तपाणिए, नो खलु से सक्का केवि सुबहुएणवि ग्रासवलेण वा हत्थिबलेण वा जोहबलेण वा 'रहबलेण वा चाउरंगेणं पि" [ सेण्णबलेणं ? ] उरंउरेणं गिण्हित्तए । ताहे सामेण य' भेण य' उवप्पयाणेण यः विस्सम्भमाणेउं पवत्ते" यावि होत्था । जेविय से भितरगा सीसगभमा, मित्त-नाइ - नियग-सयण-संबंधि-परियणं च विउलेणं धण-कणग-रयण-संतसार-सावएज्जेणं' भिदइ, अभग्गणस्स य चोरसेणावइस्स अभिक्खणं अभिक्खणं महत्थाई महग्घाई महरिहाई रायारिहाई पाहुडाई पेसेइ, ग्रभग्गसेणं चोरसेणावई वीसम्भमाणेइ ||
५१. तए णं से महबले राया श्रण्णया कयाइ पुरिमताले नयरे एवं महं महइमहालिय कूडागारसालं कारेइ" - अणेगखंभसयसन्निविद्धं पासाईयं दरिसणिज्जं अभिरूव पडरूवं ॥
५२. तए णं से महब्बले राया अण्णया कयाइ पुरिमताले नयरे उस्सुक्क उक्करं भडवे दंडिमकुदंडिमं अधरिमं प्रधारणिज्जं अणुद्धयमुइंग अमिलायमल्लदामं गणियावर नाडइज्जकलियं श्रणेगतालाच राणुचरियं पमुइयपक्कीलियाभिरामं जहारिहं दसरत्तं पमोयं उग्घोसावेइ, उग्घोसावेत्ता कोडुंबियपुरिसे सहावे, सहावेत्ता एवं वयासी - गच्छह् णं तुब्भे देवाणुप्पिया ! सालाडवीए चोरपल्लीए । तत्थ णं तुम्भे ग्रभग्गसेणं चोरसेणावई करयल परिग्गहिय सिरसावत्तं मत्थए अंजलि कट्टु एवं वयह " -- एवं खलु देवाणुपिया ! पुरिमताले नयरे महब्वलस्स रण्णो उस्सुक्के जाव दसरत्ते पमोए उग्घोसिए । तं किं णं देवापिया ! विउलं असणं पाणं खाइमं साइमं पुप्फ-वत्थ-गंधमल्लालंकारे य इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छित्था" ?
०
१. सं० पा०करयल ० ।
२. केइ ( ख, ग, घ ) ।
३. X ( क ) 1
४,५,६. वा (ग) ।
७. पयते ( क ) ।
८. सीसगसमा (घ); तान् इति शेषः (वू ) 1 ६. सावएजेणं (क, ग ) ।
७५३
Jain Education International
१०. × (क, ग) ।
११. करेइ (क, ख, घ)
१२. सं० पा० - उस्सुक्कं जाव दसरतं; उस्सुंकं (क) सर्वत्र ।
१३. सं० पा० – करयल जाव एवं ।
१४. वदाह ( क ) 1
१५. गच्छित्ता (क, ख, ग, घ ); मुद्रितवृत्ती
For Private & Personal Use Only
www.jainelibrary.org