________________
बीयं अज्झयणं
उज्झियए उक्खेव-पदं १. जइ णं भंते ! समजेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स
अज्झयणस्स अयम? पण्णत्ते, दोच्चस्स णं भंते ! अज्झयणस्स' समणेणं भगवया
महावीरेणं के अटे पण्णत्ते ? २. तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! तेणं ___ कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था--रिद्धस्थिमियसमिद्धे । ३. तस्स णं वाणियगामस्स उत्तरपुरस्थिमे दिसीभाए दूइपलासे नाम उज्जाणे
होत्था॥ ४. तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था ।। ५. तत्थ णं वाणियगामे नयरे मित्त नाम राया होत्था-वण्णयो । ६. तस्स णं मित्तस्स रण्णो सिरी नामं देवी होत्था-वण्णओ ।। ७. तत्थ णं वाणियगामे कामज्भया नामं गणिया होत्था-अहीण- पडिपुण्ण
पंचिदियसरीरा लक्खण-वंजण-गणोववेया माणम्माण-प्पमाण-पडिपूण्ण-सुजायसव्वंगसुंदरंगी ससिसोमाकार-कंत-पिय-दसणा सुरूवा वावत्तरिकलापडिया
१. ना० १११ २. अज्झयणस्स दुहविवागाणं (ख, ग, घ) ३. वाणियग्गामे (ख, ग, घ)। ४. पू०-ओ० सू०१। ५. X (ख, घ)। ६. ओ० सू० १४॥ ७. ओ० सू० १५
८. सं० पा०--अहीण जाव सुरूवा। . च उसट्ठीकलापडिया (ना० ११३८); 'बावत्तरीकलापंडिय'त्ति लेखाद्या शकूनिरुतपर्यन्ता गणितप्रधानाः कलाःप्रायः पुरुषाणामेव अभ्यासयोग्याः । स्त्रीणां तु विज्ञेया एव प्रायः (व)।
७३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org