________________
पढमं अज्मयणं (मियापुत्ते)
७२६
हंडे य वायव्वे । नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा। केवलं से तेसि अंगोवंगाणं आगिती° ग्रागितिमेत्ते । तए णं सा मियादेवी तं दारगं हुंडं अंधारूवं पासइ, पासित्ता भीया तत्था तसिया उव्विगा संजायभया ममं सद्दावेइ, सद्दावेत्ता एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! एयं दारगं एगते उक्कुरुडियाए उज्झाहि। तं संदिसह ण
सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा । ६७. तए णं से विजए खत्तिए तोसे अम्मधाईए अंतिए एयभट्ट सोच्चा तहेव संभंते
उट्ठाए उद्वेइ, उद्वेत्ता जेणेव मियादेवी तेणेव उवागच्छइ, उवागच्छित्ता मियं देवि एवं वयासी-देवाणुप्पिए ! तुब्भं 'पढमे गम्भे'! तं जइ णं तुमं एवं एगते उक्कुरुडियाए उज्झसि, तो णं तुब्भं पया नो थिरा भविस्सइ, तो णं तुम एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणण पडिजागरमाणी
पडिजागरमाणी विहराहि, तो णं तुभं पया 'थिरा भविस्सइ ।। ६८. तए णं सा मियादेवी विजयस्स खत्तियस्स तह त्ति एयमटुं विणएणं पडिसुणेइ,
पडिसुणेत्ता तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणणं पडि
जागरमाणी-पडिजागरमाणी विहरइ ।। ६६. एवं खलु गोयमा ! मियापुत्ते दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्क
ताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फल वित्तिविसेसं पच्चणुभवमाणे
विहरइ॥ मियापुत्तस्स आगामिभव-वण्णग-पदं ७०. मियापत्ते णं भंते ! दारए इनो कालमासे कालं किच्चा कहि गमिहिइ ? कहि
उववज्जिहिइ ? गोयमा ! मियापुत्ते दारए छव्वीसं वासाइं परमाउं पाल इत्ता कालमासे कालं किच्चा इहेव' जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपाय मूले सीहकुलंसि सीहत्ताए पच्चायाहिइ । से णं तत्थ सीहे भविस्सइ-अहम्मिए 'बहुनगरनिग्गयजसे सूरे दढप्पहारी साहसिए सुबहुं पावं 'कम्म कलि कलुसं° समज्जिणइ, समज्जिणित्ता कालमासे
१. उक्करुडियाए (घ)। २. पढमगम्भे (क, ख, ग); पढम गब्भे (क्व)। ३. नो प्रथिरा भविस्संति (क, ख) ४. सं० पाल-पोराणाणं जाव पच्चणुभव
माणे। ५. इहं (क)।
६. पयाहिति (क)। ७. सं. पा.---अहम्मिए। जाव साहस्सिए । सिंहवर्णनत्वात् 'अहम्मिटे अहम्मक्खाई' इत्यादिनि विशेषणानि अन्यत्रोक्तान्यपि
इह न घटन्ते। ८. सं० पा-पावं जाव समज्जिणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org