________________
पढम अज्झयणं (मियायुत्ते)
७२१ २४. तेणं कालेणं तेणं समएणं समणस्स भगवनो महावीरस्स जेटे अंतेवासी इंदभूई
नाम अणगारे लाव' संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। २५. तए णं से भगवं गोयमे तं जाइअंध पुरिसं पासइ, पासित्ता जायसड्ढे 'जाय
संसए जायकोउहल्ले, उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले, संजायसड्ढे संजायसंसए संजायकोऊहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उदाए उट्टेइ, उद्वेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता नच्चास नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे ° एवं वयासी--अत्थि णं भंते ! केइ पुरिसे जाइग्रंधे जायग्रंधारूवे' ?
हंता अस्थि ।। भगवया मियापुत्तरूव-निरूवण-पदं २६. कह णं भंते ! से पुरिसे जाइअंधे जायअंधारूवे ?
एवं खलु गोयमा ! इहेव मियग्गामे नयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नाम दारए जाइअंधे जायग्रंधारूवे । नत्थि पां तस्स दारगस्स' 'हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा केवलं से तेसि अंगोवंगाणं आगिती प्रागितिमेत्ते। तए णं सा मियादेवी' 'तं मियापुत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं
भत्तपाणणं ° पडिजागरमाणी-पडिजागरमाणी विहरइ ।। गोयमस्स मियापुत्तदसण-पदं २७. तए णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता
एवं वयासी --इच्छामि णं भंते ! अहं तुम्भेहिं अब्भणुण्णाए समाणे मियापुत्तं दारगं पासित्तए।
अहासुहं देवाणुप्पिया ! २८. तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए' समाण
हतुटे समणस्स भगवो महावीरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरिय मचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरनो रियं ° सोहेमाणे
१. ओ० सू०५२। २. सं० पा०-जायसड्ढे जाव एवं। ३. जाइअंधारूवे (घ)। ४. सं० पा.---दारमस्म जाव आगितिमेत्ते ।
५. सं० पा०—मियादेवी जाव पडिजागरमाणी। ६. अणुण्णाते (क)। ७. सं० पा०-अतुरियं जाव सोहेमाणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org