________________
७६४
विवाग सूर्य
निमंते, उवनिमंतेत्ता ते पुरिसे प्रासत्ये वीसत्थे सुहासणवरगए एवं व्यासीसदिसंतु णं देवाप्पिया ! कि आगमणपश्रयणं ?
४२. तए णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी - अम्हे णं देवाशुप्पिया ! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताए वरेमो । तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा, सरसो वा संजोगो, दिज्जउ णं देवदत्ता दारिया पूसनंदिस्स जुवरण्णो । भण देवापिया ! किं दलयामो सुंक' ?
४३. तए णं से दत्ते ते अभितरठाणिज्जे पुरिसे एवं वयासी - एवं चेव णं देवाणुपिया ! ममं सुकं जं णं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हइ । ते अब्भितरठाणिज्जे पुरिसे विउलेणं पुप्फ-वत्थ- गंध - मल्लालंकारेणं सक्कारेइ सम्माणे, सक्कारेत्ता सम्मणेत्ता पडिविसज्जेइ !!
४४. तए णं ते प्रभितरठाणिज्जा पुरिसा जेणेव वेसमणे राया तेणेव उवागच्छंति, वेसमणस्स रण्णो एयमटुं निवेदेति ॥
४५. तए णं से दत्ते गाहावई प्रण्णया कयाइ सोभणंसि तिहि करण-दिवस-नवखत्तमुहुत्तंसि विउ असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्तनाइ - नियग-सयण संबंधि-परियणं ग्रामंतेइ पहाए कयबलिकम्मे कयकोउयमंगल - पायच्छिते सुहासणवरगएणं मित्त-नाइ - नियग-सयण-संबंधि- परियणेणं सद्धि संपरिवडे तं विउलं असणं पाणं खाइमं साइमं श्रसाएमाणे वीसाएमाणे परिभाएमा परिभुंजे माणे एवं च णं विहरइ । जिमियभुत्तुत्तरागए वियणं प्रायंते चोक्खे परमसुइभूए तं मित्त-नाइ नियग-सयण संबंधि- परियणं 'विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेण सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता देवदत्तं दारियं हायं जाव' सव्वालंकारविभूसियसरीरं पुरिससहस्सवाहिणि ' सीयं दुरुहेइ, दुरुहेत्ता सुबहु मित्त'- नाइ नियग-सयण-संबंधि-परियणेणं सद्धि संपरिवुडे सब्बिड्डी जाव' दुंदुहिनिग्घोस-नाइयरवेणं रोहीड्यं नयरं मज्भंमज्भेणं जेणेव वेसमणरण्णो मिहे, जेणेव वेसमणे राया तेणेव उवागच्छइ, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु वेसणं राय जणं विजएणं वद्धावेइ, वद्धावेत्ता वेसमणस्स रण्णो देवदत्तं दारियं उवणे ||
Jain Education International
O
१. सुक्कं ( ख, ग, घ ) ।
२. स० पा०-हाए जाव पायच्छिते ।
३. विउलगंधपुष्फ जाव अलंकारेणं ( क, ख, ग, घ ) |
४. वि० १।२।६४ ॥
५. ० वाहिणी ( ख, ग ) ।
६. सं० पा०-मित्त जाव सद्धि ।
७. ओ० सू० ६७ ।
८. सं० पा० - करयल जाव वद्धावेइ ।
For Private & Personal Use Only
o
www.jainelibrary.org