________________
नवमं अज्झयणं
देवदत्ता
उक्खेव-पदं १. जइ गं भंते । "समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं अट्ठमस्स
अज्झयणस्स अयम? पण्णत्ते, नवमस्स णं भंते ! अज्झयणस्स समणेणं भगवया
महावीरेणं के अट्टे पण्णत्ते ? २. तए णं से सुहम्मे अणगारे जंबू-प्रणगारं एवं वयासी --एवं खलु जंबू! तेणं
कालेणं तेणं समएणं रोहीडए' नामं नयरे होत्था—रिद्धस्थिमियसमिद्धे । पुढवीव.सए उज्जाणे । धरणो जक्खो। वेसमणदत्ते' राया। सिरी देवी।
पूसनंदी कुमारे जुवराया। ३. तत्थ णं रोहीडए नयरे दत्ते नाम गाहावई परिवसइ--अड्ढे । कण्हसिरी
भारिया ॥ ४. तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता नामंदारिया होत्था-अहीण
पडिपुण्ण-पंचिदियसरीरा' ॥ ५. तेणं कालेणं तेणं समएणं सामी समोसढे जाव' परिसा पडिगया । देवदत्ताए पुष्वभवपुच्छा-पदं ६. तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स जेटे अंतेवासी छ?
क्खमणपारणगंसि तहेव जाव" रायमग्गमोगाढे हत्थी आसे पुरिसे पासइ । तेसिं १. स. पा०-उक्खेवओ नवमस्स ।
इति पाठोस्ति । वि० ११४११० तथा २. ना० १११७।
१४:३६ सूत्रानुसारेण पाठद्वयोमिश्रण ३. रोहीतके (क, ग) सर्वत्र ।
संभाव्यते । अस्माभिरत्र एको गृहीतः । ४. वेसमणदत्तो (ख, घ)।
६. वि० १।४।११। ५. सर्वासु प्रतिषु 'अहीण जाव उक्किट्ठसरीरा' ७. वि० ११२।१३,१४ ।
७८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org