________________
सत्तमं अज्झयणं (उंबरदत्ते) ३४. "तए णं ते नगरगुत्तिया गंगदत्तं सत्थवाहिं कालगयं जाणित्ता उंबरदत्तं दारगं
सानो गिहायो निच्छु भेति, निन्छु भत्ता तं गिह अण्णस्स दलयंति ।। ३५. तए णं तस्स उवरदत्तस्स दारगस्स अण्णया कयाइ सरीरगंसि जमगसमगमेव
सोलस रोगायंका पाउन्भूया, [तं जहा-सासे कासे जाव' कोढे । ३६. तए णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे 'कच्छल्ले
जाव* देहंवलियाए वित्ति कप्पेमाणे विहरइ ! ३७. एवं खलु गोयमा ! उबरदत्ते दारए पुरा पोराणाण' 'दुच्चिणाणं दुप्पडिक्कताणं
असुभाण पावाणं कडाण कम्माण पावगं फलवित्तिविसेसं पच्चणु भवमाणे '
विहरई॥ उंबरदत्तस्स प्रागामिभव-वण्णग-पदं ३८. 'उंबरदत्ते गं भंते ! दारए" कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहि
उववज्जिहिइ? गोयमा ! उंवरदत्ते दारए वावरि वासाइं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइएसु नेरइयत्ताए उववज्जिहिइ । संसारो तहेब। तो हत्थिणाउरे नयरे कुक्कुडत्ताए पच्चायाहिइ । 'से णं गोढिल्लएहि वहिए'१० तत्थेव हत्थिणाउरे नयरे सेट्टिकुलसि उववज्जिहिइ । बोही । सोहम्मे कप्पे ।
महाविदेहे वासे सिज्झिहिइ ।। निक्खेव-पदं ३६. ०एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव" संपत्तेणं दुहविवागाणं
सत्तमस्स अज्झयणस्स अयमद्धे पण्णत्ते ।
–त्ति बेमि ॥
१. सं० पा०-उंबरदत्त निच्छूढे जहा दारए (घ); प्राक्तनाध्ययनक्रमेणायं पाठो उझियए।
गृहीतः । २. वि० १४१३५२ ।
८. उववणे (क, ख, ग, घ) । भाविप्रश्नप्रसङ्ग३. कोष्ठकवर्ती पाठो व्याख्यांश: प्रतीयते। त्वेन असौ पाठः प्रसङ्गत: प्रतिभाति । ४. वि०११७।७।
६. तहेव जाव पुढवी (ख, ग, घ); पू०-वि० ५. सडियहत्थं जाव विहरई (क, ख, ग, घ)। १।११७० । ६. सं० पा०-पोराणाणं जाव विहरइ। १०. जाय मत्ते चेव गोट्रिवहिए (घ)। ७. तए णं उंबरदते दारए (क, ख); से णं ११. सं० पा०-निक्खेवो।
उंबरदत्ते दारए (ग); तए णं से उबरदते १२. ना.११११७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org