________________
पचम अज्झयण (पंचम आसवदार)
६७६ १०. दव्वसारो ११. तहा' महिच्छा १२. पडिबंधो १३. लोहप्पा १४. महद्दी १५. उवकरणं १६. संरक्खणा य १७. भारो १८. संपायुप्पायको १६. कलिकरंडो २० पवित्थरो २१. अणत्थो २२. संथवो २३. अगुत्ती २४. आयासो २५. अविनोगो २६. अमुत्ती २७. तन्हा २८. अणत्थको २६. अासत्ती ३०. असंतोसो त्ति।
अवि य तस्स एयाणि एवमादीणि नामधेज्जाणि होति तोसं ॥ देवाणं परिग्गह-पदं ३. तं च पुण परिग्गहं ममायंति लोभघत्था भवनवरविमाणवासिगो परिग्गहरुयी' परिग्गहे विविहकरणबुद्धी, देवनिकाया य–असुर-भुयग - गरुल-विज्जु-जलण-दीव-उदहि-दिसि' -पवणथणिय-प्रणवष्णिय-पणवणिय - इसिवाइय-भूतवाइय -कंदिय-महाकदिय-कुहंडपतगदेवा, पिसाय-भूय-जक्ख - रक्खस-किन्नर-किंपुरिस -महोरग -गंधव्वा य तिरियवासी। पंचविहा जोइसिया य देवा,-वहस्सती-चंद-सूर-सुक्क-सनिच्छरा,राहु-धूमकेउबुधा य अंगारका य तत्ततवणिज्जकणगवण्णा, जे य गहा जोइसम्मि' चारं चरंति, केऊ य गतिरतीया, अट्ठावीसतिविहा य नक्खत्तदेवगणा, नाणासंठाणसंठियाओ य तारगाओ, ठियलेस्सा चारिणो य अविस्साम-मंडलगती उवरिचरा। उड्डलोगवासी दुविहा वेमाणिया य देवा-सोहम्मीसाण-सणंकुमार-माहिंदबंभलोग-लतक-महासुक्क-सहस्सार-प्राणय - पाणय-प्रारणच्चुय-कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अणुत्तरा य दुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा। एवं च ते चउब्विहा सपरिसा वि देवा ममायंति भवण-वाहण-जाण-विमाणसयणासणाणि य नाणाविहवत्थभसणाणि य पवरपहरणाणि य नाणामणिपंचवण्णदिव्वं च भायणविहिं नाणाविह - कामरूव - वेउब्विय-अच्छरगणसंघाते दीवसमढे दिसायो चेतियाणि वणसंडे पवते गामनगराणि य पारामज्जाणकाणणाणि य कृव-सर-तलाग-वावि-दीहिय-देवकल-सभ-प्पव-वसहिमाइयाई
२. महंती (वृ०); महद्दी (वृषा) । ३. ° रुती (क, ग)। ४. दिस (क, ग, घ)।
५. पतत ° (क); पतंग (च)। ६. जोइसियम्मि (ख, घ)। ७. देवतगणा (ख, घ, च)। ८. दिसाओ विदिसाओ (ग, च)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org