________________
पढमं अज्झयणं (पढम आसवदारं)
कोद्दालकुलियदालण-सलिलमलण-खंभण - रुंभण-अणलाणिल-विविहसत्थघट्टणपरोप्पराभिहणण-मारणविराहणाणि य अकामकाई परप्पोगोदीरणाहि य कज्जप्पोयणेहि य पेस्सपसु-निमित्तं ओसहाहारमाइएहिं उक्खणण-उक्कत्थणपयण-कोट्टण- पीसण - पिट्टण - भज्जण - गालण-ग्रामोडण-सडण -फुडण- भंजणछेयण-तच्छणा-विलुचण-पत्तज्झोडण-अग्गिदहणाइयाति ।। एवं ते भवपरंपरादुक्खसमणुबद्धा अडति संसार-बीहणकरे जीवा पाणाइवाय
निरया अणतकाल।। ३७. जेवि य इह माणुसत्तणं आगया कहंचि नरमायो उव्वट्टिया अधण्णा, ते वि य
दीसंति पायसो विकय-विगल-रूवा खुज्जा वडभा य वामणा य बहिरा काणा कंटा य पंगुला 'विमला य मूका य मम्मणा य अंधिल्लग-एगचक्खुविणिहयसचिल्लया' वाहिरोगपीलिय-अप्पाउय - सत्थवज्झ-वाला कुलक्खणुक्किण्णदेहदुब्बल-कुसंघयण-कुप्पमाण-कुसंठिया कुरूवा किविणा य हीणा हीणसत्ता' निच्चं सोक्खपरिवज्जिया असुह-दुक्खभागी णरगानो उव्वट्टिया इहं सावसेस
कम्मा ।। ३८. एवं णरग-तिरिक्खजोणि कुमाणुसत्तं च हिंडमाणा पार्वति अणंतकाई दुक्खाई
पावकारी॥ ३९. एसो सो पाणवहस्स फलविवागो इहलोइनो पारलोइनो अप्पसुहो वहुदुक्खो
महमओ बहुरयप्पगाढो दारुणो कक्कसो असानो वाससहस्सेहिं मुच्चती', न य अवेदयित्ता अत्थि हु मोक्खोत्ति -एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो, कहेसी य पाणवहस्स फलविवागं ।।
निगमण-पदं ४०. एसो सो पाणवहो' चंडो रुद्दो खुद्दो प्रणारिओ निम्घिणो निस्संसो महन्मयो
बीहणो२ तासणो अणज्जो उव्वेयणनो" य निरवयक्खो'६ निद्धम्मो
१. ० पयोगो° (ख, ग, च)। २. यणाहि (क)। ३. नरगा (ख, ग, घ, च)। ४. अवि य जलमूया (वृपा)। ५. अंधेल्लग (क)! ६. सपिसल्लया (वृपा)! ७. दीणा निस्सत्ता (क)। ८. ततः प्राणीति शेषः (व)।
६. तमिति शेषः (व)। १०. अस्मादिति शेष: (व) । ११. पाणिवधो (ख, ग, घ, च)। १२. बीभणओ (क, ग); बीभाणओ (ख, घ)। १३. तासओ (क, ख, ग, घ)। १४. द्रष्टव्यम्-१० १२ सूत्रस्य पादटिप्पणम् । १५. उज्वेवणमो (क, ख, ग, घ, च) । १६. गिरावकंखो (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org