SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७०२ पण्हावागरणाई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा, प्रारमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ॥ १०. चउत्थं - पुव्वरय- पुव्वकीलिय- पुण्वसग्गंथ' - गंथ संथया जे ते प्रवाह-विवाहचोल य तिथि जण्णेसु उस्सवेसु य सिगारागार चारुवेसाहिं इत्थीहि ' हाव-भाव - पललिय - विक्खेवर - विलास सालिणीहि प्रणुकूलपेम्भिकाहिं सद्धि भूया सयण संपोगा, उदुसुह-वरकुसुम-सुरभिचंदण-सुगंधिवर वास-धूवसुहफरिस वत्थ भूसणगुणोववेया, रमणिज्जाश्रोज्ज-गेज्ज'- पंउरनड-नट्टक- जल्लमल्ल- मुट्ठिक - वेलंबग कहग पवगलासग प्राइक्खग लेख मंख - तूणइल्लतुंबवीणिय- तालावर -पकरणाणि य बणि महरसर-गीत-सुस्सराई, अण्णाणि य एवमाइयाई तव -संजम बंभचेर- घातोवघातियाई अणुचरमाणेण बंभचेरं न ताई समणेण लब्भा दट्ठे न कहेउं नवि सुमरिउ जे । एवं पुव्वरयपुस्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा, आरयमण-विरतगामधम्मे जिइंदिए बंभचेरगुत्ते ॥ ११. पंचमगं - आहारपणीय- निद्धभोयण-विवज्जए संजते सुसाहू ववगयखीर - दहिसप्पि-नवनीय- तेल्ल-गुल- खंड- मच्छंडिक-महु-मज्ज-मंस-खज्जक विगति-परिचत्तकयाहारे न दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं, तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो भंसणा य धम्मस्स । - Jain Education International एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा, आरयमणविरतगामधम्मे जिइदिए बंभचेरगुते ॥ निगमण-पदं १२. एवभिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहितं इमेहि पंचहि वि कारणेहिं मण वय काय- परिरक्खिएहिं ॥ १३. णिच्चं आमरणंतं च एस जोगो यव्वों धितिमता मतिमता अणासवो सोच्छ परिस्सावी" असं किलिट्ठो सुद्धो सव्वजिणमणुष्णा ॥ १. ० संगंथ ( ख, ग, घ, च ) । २. X ( ख, ग, घ च ) ; स्त्रीभिरिति गम्यते ( वृ ) | ३. विच्छेव (क, ख, घ, च ) 1 ४. पेम्मकाहिं ( क ) 1 ५. सुगंध ० ( क, ख, ग, घ, च ) 1 ६. गेय ( ग ) । ७. आहारं भुजीतेतिशेष: ( वृ ) 1 ८. एसो (क, ख, ग, घ ) । ९. णायव्वो (ख, घ ) | १०. अपरिस्सादी ( क ) : अपरिस्साती (ख, घ च ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003566
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Panhavagarnaim Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages176
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy