________________
६६०
पण्हावागरणाई ८. वहबंधभियोगवेरघोरेहिं पमुच्चंति य, अमित्तमज्झाहिं निइंति' अणहा य
सच्चवादी॥ 8. सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं ॥
सच्चस्स थुइ-पद १०. तं सच्चं' भगवं तित्थगरसुभासियं दसविहं चोहसपुव्वीहिं पाहुडत्थविदितं
'महरिसीण य समयप्पदिण्णं देविंद-नरिद-भासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्जसाहणटुं चारणगण-समण-सिद्धविज्ज मणुयगणाणं च वंदणिज्ज 'अमरगणाणं च अच्चणिज्जं असुरगणाणं च पूणिज्ज,"
अणेगपासंड-परिग्गहियं, जं तं लोकम्मि सारभूयं । गंभीरतरं महासमुद्दामो, थिरतरगं मेरुपव्वयानो। सोमतरं चंदमंडलाओ, दित्ततरं सूरमंडलाओ।
विमलतरं सरयनहयलाओ, सुरभितरं गंधमादणायो । ११. जे वि य लोगम्मि अपरिसेसा मंता जोगा जवा य विज्जा य जंभका य अत्थाणि
य सत्थाणि य सिक्खायो य अागमा य सव्वाणि वि ताई सच्चे पइट्ठियाई ॥
सावज्जसच्च-पदं
१२. सच्चपि य संजमस्स उवरोहकारकं किंचि न वत्तव्वं-हिंसा-सावज्जसंपउत्तं
भेय-विकहकारक अणत्यवाय-कलहकारकं अणज्ज अववाय-विवायसंपउत्तं
लंबं प्रोजधेज्जबहुलं निल्लज्ज लोयगरहणिज्जं दुट्टुिं दुस्सुयं दुम्मुणियं ।। १३. अप्पणो थवणा, परेसु निदा--
नसि मेहावी, न तंसि धण्णो। नसि पियधम्मो, न तं कुलीणो। नसि दाणपती, न तंसि सूरो। नसि पडिरूवो, न तसि लट्रो। न पंडिग्रो, न बहुस्सुओ, न वि य तं तवस्सी ।
१. नइंति (क)।
५. सच्वाई (ख, च)। २. भगवंत (क, ख, ग, घ, च)।
६. अवरोहकारकं (ख)। ३. पइण्णं (4); महरिसिसमयपश्यणचिणं ७. अमुणियं (ख, ग, घ, च)। (वृपा)।
८. त्वमिति गम्यते (व)। ४. ४ (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org