SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६३२ अणुत्तरोवदाइयदसाओ ७१. तए णं से सुणक्खत्ते अणगारे तेणं अोरालेणं' तवोकम्मेणं जहा खंदनो' अईव अईव उसोभेमाणे चिट्ठइ॥ ७२. तेणं कालेणं तेणं समएणं रायगिहे नयरे। गणसिलए चेइए। सेणिए राया ! सामी समोसढे । परिसा निग्गया। राया निग्गयो। धम्मकहा। राया पडिगयो । परिसा पडिगया । तए णं तस्स सुणक्खत्तस्स अणगारस्स अण्णया कयाइ पुव्वरतावरत्तकाले धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था, जहा खंदयस्स । बहू वासा परियायो। गोयमपुच्छा। तहेव कहेइ जाव सव्वसिद्धे विमाणे देवत्ताए उववणे । तेत्तीसं सागरोवमाई ठिई। महाविदेहे वासे सिज्झिहिइ ।। ३-१० अज्झयणाणि इसिदासादि-पदं ७४. एवं सुणक्खत्तगमेणं सेसा वि अट्ठ अज्झयणा भाणियब्वा, नवरं--प्राणुपुवीए दोण्णि रायगिहे, दोणि साकेते, दोगिण वाणियग्गामे, नवमो हत्थिणपुरे, दसमो रायगिहे । नवण्हं भद्दाप्रो जणणीयो। नवण्ह वि बत्तीसो दायो । नवण्हं निक्खमणं थावच्चापत्तस्स सरिसंवेहल्लस्स पिया करेह । छम्मासा वेहल्लए। नव धण्णे । सेसाणं बहू वासा । मासं सलेहणा । सव्वट्ठसिद्धे । सव्वे महाविदेहे सिभिस्संति ।। निक्खेव-पदं ७५. एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सहसंबुद्धेणं लोगणाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरणाणदंसणधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मुत्तेणं मोयएणं तिपणेणं तारएणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयम? पण्णत्ते ॥ १,२. पू० ३।३०। ३. भ० २१६४॥ ४. भ० २१६६-७१। ५. ठिई से णं भते (क, ख, ग, घ)। ६. पू०-ना० ११५॥२२-३३ ; ७. 'निक्खमणं' इति शेषः । ८. X (ख)। ६. x (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003565
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Anuttaraovavai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages118
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy