________________
५६०
अंतगडद साओ
संपरिवडे सानो गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव इंदट्टाणे तेणेव उवागए । तेहि बहूहि दारएहि य संपरिवुडे अभिरममाणे श्रभिरममाणे विहरइ ||
o
७८. तए णं भगवं गोयमे पोलासपुरे नयरे उच्च'- नीय-मज्झिमाई कुलाई घरसमुदास भिखारियाए ग्रडमाणे इंदद्वाणस्स अदूरसामंतेणं वीईवयइ || ७६. तणं से अइमुत्ते कुमारे भगवं गोयमं प्रदूरसामंतेणं वीईवयमाणं पासइ, पासित्ता जेणेव भगवं गोयमे तेणेव उवागए, भगवं गोयमं एवं वयासी के गं भंते ! तुब्भे ? किंवा अडह ?
८०. तए णं भगवं गोयमे अइमुत्तं कुमारं एवं वयासी- अम्हे णं देवाणुप्पिया ! समणा निम्गंथा इरियासमिया जाव' गुत्तबंभयारी उच्च'- नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए • ग्रामो !!
८१. तए णं अइमुत्ते कुमारे भगवं गोयमं एवं वयासी - एह णं भंते ! तुभे जाणं * ग्रहं तुभं भिक्खं दवावेमी त्ति कट्टु भगवं गोयमं अंगुलीए गेण्हइ, गेव्हित्ता जेणेव सए गिहे तेणेव उवागए ||
८२. तए णं सा सिरिदेवी भगवं गोयमं एज्जमाणं पासइ, पासित्ता हतुट्टा ग्रासणाम्रो अब्भुट्ठेइ, अब्भुट्टेत्ता जेणेव भगवं गोयमे तेणेव उवागया । भगवं गोयमं तिक्त प्रायाहिण -पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता विउलेणं असण- पाण- खाइम - साइमेणं पडिलाभेइ, पडिलाभेत्ता पडिविसज्जेइ || ८३. तए णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी - कहिं णं भंते ! तुन्भे
परिवसह ?
८४. तए गं से भगवं गोयमे ग्रइमुत्तं कुमारं एवं वयासी - एवं खलु देवाणुप्पिया ! मम धम्मारिए धम्मोवएसए' समणे भगवं महावीरे आइगरे जाव' सिद्धिगइनामधेज्जं ठाणं संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिरिवणे उज्जाणे अहापडिरूवं श्रहं गिहित्ता संजमेणं" "तवसा अप्पाणं भावेमाणे विहरइ । तत्थ णं हे परिवसामो ||
श्रइमुत्तकुमारस्स पव्वज्जा-पदं
८५. तए णं से श्रइमुत्ते कुमारे भगवं गोयमं एवं वयासी -- गच्छामि णं भंते ! श्रहं भेहिं सद्धि समणं भगवं महावीरं पायवंदए ।
हासु देवाणुप्पिया ! मा पडिबंध करेहि ||
१. सं० पा० - उच्च जाव अडमाणे ।
२. ना० १।१।१६४ ।
३. सं० पा– उच्च जाव अडामो । ४. जेणेव (ख, घ) ।
Jain Education International
५. धम्मोवएसए नेतारी (ख, घ) ।
६. ओ० सू० १६ ।
७. सं० पा० - संजमेणं जाव भावेमाणे ।
For Private & Personal Use Only
धम्मतेवरी ( क ) ; धम्मे
www.jainelibrary.org