________________
पणरसमं अज्मयणं
अइमुत्ते प्रइमुत्तकुमार-पदं ७१. तेणं कालेणं तेणं समएणं पोलासपुरे नगरे । सिरिवणे उज्जाणे ।। ७२. तत्थ णं पोलासपुरे नयरे विजये नामं राया होत्था ।। ७३. तस्स णं विजयस्स रण्णो सिरि नामं देवी होत्था--वण्णओ ।। ७४. तस्स णं विजयस्स रण्णो पुत्ते सिरीए देवीए अत्तए अतिमुत्ते नाम कुमारे
होत्था--सूमालपाणिपाए। गोयमस्स भिक्खायरिया-पदं ७५. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव' सिरिवणे •उज्जाणे
तेणेव उवागच्छइ, उवागच्छित्ता प्रहापडिरूवं प्रोग्गहं अोगिछिहत्ता संजमेणं
तवसा अप्पाणं भावेमाणे विहरइ॥ ७६. तेणं कालेणं तेणं समएणं समणस्स भगवरो महावीरस्स जेटे अंतेवासी इंदभूती
अणगारे जहा पण्णत्तीए जाव' पोलासपुरे नयरे उच्च-नीय-मज्झिमाई कुलाई
घरसमुदाणस्स भिक्खायरियं° अडइ ।। गोयम-अइमुत्तकुमार-संवाद-पदं ७७. इमं च णं अइमुत्ते कुमारे पहाए जाव' सव्वालंकारविभूसिए बहहिं दारएहि य
दारिया हि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धि
१. ओ० सू० १५। २. पू०-ओ० सू० १४३ । ३. अं० ६.३३ । ४. सं० पा०–सिरिवणे विहरई ।
५. भ० २११०६-१०६ । ६. सं० पा०-उच्च जाव अडइ । ७. ग्रं० ३१४४ ।
५८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org