________________
तइयं अज्झयणं (चुलणीपिता) सामाए समणोवासिय-चरिया-पदं १७. तए णं सा सामा भारिया समणोवासिया जाया---अभिगयजीवाजीवा जाव'
समणे निगथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं प्रोसह-भेसज्जणं पाडिहारिएण य पीढ-फलग-सेज्जा
संथारएण पडिलाभेमाणी विहरइ ॥ चुलणोपियरस धम्मजागरिया-पदं १८. ताणं तम्म चुलणोपियस्स समणोवासगस्स उच्चावएहिं सील-व्वय-गुण-वेरमण
पच्चवखाण पोसहोववासेहि अप्पाणं भावेमाणस्स चोद्दस संवच्छराई वीइक्कताई। पण्ण रसमरस संवच्छ रस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमर्यास धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिाए मणोगए संकप्पे समुप्पज्जिया-एवं खलु अहं वाणा रसीए नयरीए बहूणं जाव' आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुडुबस्स मेढी जाव' सव्वकज्जवड्ढावए, तं एतेण वक्लेवेणं अहं नो संचाएमि समणस्स भगवनो
महावीरस्स प्रतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरित्तए॥ १६. ताणं से चुलणीपिता समणोवासए जेट्टपुत्तं मित्त-नाइ-नियग-सयण-संबंधि
परिजणं च यापुच्छइ, आपुच्छित्ता सयानो गिहाम्रो पडिणिक्खमइ, पडिणिक्खमित्ता वाणारसि नयरिं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसाल पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता दव्भसंथारयं संथरेइ, संथरेत्ता दव्भसंथारयं दुरुहइ, दुरुहिता पोसहसालाए पोसहिए बंभयारी' •उम्मुक्कमणिसुवणे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अबीए दभसंथारोवगए ° समणस्स भगवनो महावीरस्स अंतियं धम्मपण्णत्ति
उवसपज्जित्ता ण विहरइ ।। चलणोपियस्स देव-कय-उवसग्ग-पदं २०. तए णं तस्स चुलणीपियस्स समणोवासयस्स पुवरत्तावरत्तकालसमयसि एगे
देवे अंतिय पाउन्भूए । • जेट्टपुत्त
२१. तए णं से देवे एग महं नीलुप्पल - गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं १. उवा० ११५६ ।
६. द्वितीयाध्ययनस्य विंशतितमे सूत्रे अस्याग्रे २,३. उवा० १६१३ ।
___ 'मायी मिच्छदिट्ठो' एतद् विशेषणद्वयं विद्यते । ४. पू०-उवा० ११५७-५६ ।
७. सं० पा०-नीलुप्पल जाव असि । ५. सं० पा०-बंभयारी समणस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org