________________
पढमं अज्झणं (प्राणंदे)
इसे रयणप्पा पुढवीए लोलुयच्चुयं नरयं चउरासीतिवाससहस्सद्वितियं जाणामि पासामि ।
४१६
तणं श्रहं आणंद समणोवासयं एवं वइत्था - प्रत्थि णं आणंदा ! गिहिणो हिमभावसंतस्स प्रोहिणाणे समुप्पज्जइ । नो चेव णं एमहालए । तं णं तुम आणंदा ! एयरस ठाणस्स श्रालोएहि जाव' ग्रहारिहं पायच्छित्तं तवोकम्मं पडिवज्जाहि ।
तए णं से प्राणं ममं एवं वयासी—प्रत्थि णं भंते ! जिणवयणे संताणं तच्चाणं तहियाणं सम्भूयाणं भावाणं प्रालोइज्जइ जाव' ग्रहारिहं पायच्छित्तं तवोकम्मं पडिवज्जिज्जइ ?
नो इट्टे मट्ठे ।
जइ णं भंते! जिणवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं नो आलोइज्जइ जाव' ग्रहारिहं पायच्छितं तवोकम्मं नो पडिवज्जिज्जइ, तं णं भंते! तुब्भे चैव एयस्स ठाणस्स ग्रालोएह जाव प्रहारिहं पायच्छित्तं तवोकम्मं विज्जेह ||
०
८०. तए णं ग्रहं आणंदेणं समणोवास एणं एवं वृत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमामि, पडिणिक्खमित्ता जेणेव इहं तेणेव हव्वभागए । 'तं णं" भंते ! किं आणंदेणं समणोवासणं तस्स ठाणस्स श्रालोएयव्वं' "पडिक्कमेयव्वं निदेयव्वं गरिहेयवं विव्वं विसोयवं प्रकरणयाए प्रभुद्वेयव्वं अहारिहं पायच्छित्तं तवोकम्मं • पडिवज्जेयब्वं ? उदाहु मह ?
Jain Education International
भगवम्रो उत्तर-पदं
८१. गोयमाइ ! समणे भगवं महावीरे भगवं गोयमं एव वयासी - गोयमा ! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव' ग्रहारिहं पायच्छित्तं तवोकम्मं • परिवज्जाहि, आणंद च समणोवासयं एयमट्ठ खामेहि ॥
गोयमस्स खामणा-पदं
८२. तणं से भगवं गोयमे समणस्स भगवम्रो महावीरस्स तह त्ति एयम विणणं पsिसुणेs, पडिसुणेत्ता तस्स ठाणस्स ओलाएइ पडिक्कमइ निंदइ गरिहइ
१. उदा० १।७७ 1
२,३,४. उवा० १।७८ ।
५. तए णं (ख); ते णं (घ) ।
६. सं० पा० - आलोएयव्वं जाव पडिवज्जेयव्वं ।
For Private & Personal Use Only
७. सं० पा०
८. उवा० १।७७ ।
६. सं० पा० - आलोएइ जाव पडिवज्जइ ।
प्रालोएहि जाव पडिवज्जाहि ।
www.jainelibrary.org