________________
पढमं अवणं (आनंदे )
४१७
हे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्चुतं' नरयं जाणामि पासामि || ७७. तए णं से भगवं गोयमे श्राणंदं समणोवासयं एवं वयासी - प्रत्थि णं आणंदा ! गिहिणो हिमज्भावसंतस्स ओहिणाणे समुपज्जइ । नो चेव णं एमहालए । तं गं तुमं आणंदा ! एयस्स ठाणस्स आलोएहि पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि प्रकरणाए प्रभुद्वाहि ग्रहारिहं पायच्छित्तं • तवोकम्मं पडिवज्जाहि ॥
७८. तए णं से प्राणंदे समणोवासए भगवं गोयमं एवं वयासी प्रत्थि णं भंते ! जिणवयणे संताणं तच्चाणं तहियाणं सन्भूयाणं भावाणं आलोइज्जइ " • निदिज्जइ गरिहिज्जइ विउट्टिज्जइ विसोहिज्जइ प्रकरणयाए अब्भुट्टिज्जइ पक्कि मिज्जइ प्रहारिहं पायच्छित्तं तवोकम्मं पडिवज्जिज्जइ ?
नो इट्ठे सट्टे ।
जइ णं भंते! जिणवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं • भावाणं नो प्रालोइज्जइ' नो पडिक्कमिज्जइ तो निंदिज्जइ नो गरिहिज्जइ नो विउट्टिज्जइनो विसोहिज्जइ अकरणयाए नो अब्भुट्टिज्जइ अहारिहं पायच्छित्तं तवकम्मं नोपडिवज्जिज्जइ, तं णं भंते ! तुब्भे चैव एयस्स ठाणस्स आलोएह ' * पक्कि मेह निंदेह गरिह विउदेह विसोहेह प्रकरणाए अभुट्टेह अहारिहं पायच्छितं तवोकम्मं पडिवज्जेह" ||
७६. तए णं से भगवं गोयमे आणंदेणं समणोवास एणं एवं वृत्ते समाणे संकिए कंखिए वितिगिच्छसमावण्णे" प्राणंदस्स समणोवासगस्स श्रंतियात्री पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे", तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवत्रो महावीरस्स अदूरसामंते गमणागमाए पक्किम, पडिवकमित्ता एसणमणेसणं बालोएइ, आलोएत्ता भत्तपाणं पडसे, पडिदसित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता
o
१. लोलुपं अच्चुतं (ख) 1 २. सं० पा० - गिहिणो जाव समुप्पज्जइ । ३. सं० पा० - आलोएहि जाव तवोकम्मं । अत्र स्थानांगे प्रस्तुतवृत्तौ च किञ्चित् पाठभेदो विद्यते--रायच्छित्तं तवोकम्मं (स्थानांग ३।३३८) तवोक्रम्मं पायच्छित्तं (वृत्ति अध्ययन ३) प्रतिषु 'आलोएहि जाव तवोकम्मं' इति पाठसंक्षेपो लभ्यते, तेन स्थानां गानुसारी पाठ एवं मूले स्वीकृतः ।
४, सच्चाणं (क), संभासे (ख ) ।
Jain Education International
५. सं० पा० - आलोइज्जइ जाव पडिवज्जिज्जइ ।
६. सं० पा० - संताणं जाव भावाणं; सच्चाणं (ग); संभासे ( ख ) ।
७. सं० पा०- आलोइज्जइ जाव तवो कम्मं । ८ तवे ( क ) ।
६. सं० पा० - आलोएह जाव पडिवज्जेह | १०. पडिवज्जह ( क, ख, घ) ।
o
११. वितिगिंछ ( क ); वितिगिच्छा (ख, घ) ! १२. महावीरे जाव भत्तपाणं ( ग ) |
For Private & Personal Use Only
www.jainelibrary.org